पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

f तत्प्रेरितेन सः । निरस्त वनवासाय सभार्यां निराह्महत् ॥
पित्रा निराकृतम् । अशान्तचित्तमुत्सृज्य सोऽन्येनैव पथा यथं ॥
तोयतृणषपाम् । पाथेयहीनश्चण्डांशुतप्तां भस्महाटवीम् ॥
यं क्लान्तां क्षुधा तृषा । अजीवयत्स्वमांसायैः पाषा ताम्याहरञ्च सा ॥
बालं गिरिकननम्। प्रष सफलसञ्छथपादपं निग्धशाद्वलम् ॥
न्सां मूलफलाम्बुभिः। अवातरद्भिरिनदीं स्नातुं कल्लोलमालिनीम् ॥
तपादचतुष्टयम्। हियमाणं जीौधेन पुरुषं प्रणमाङ्किणम् ॥
विगाह्य नद ततः । उज्जहार अपायस्तं महासत्वः स पूरुषम् ॥
कारुणिकेन च। तेनरोष्य थलं पृष्टः स हुण्डः पुरुषोऽभ्यधात् ॥
क्षिप्तोऽस्मि शत्रुभि: । दित्सुभिः क्लेशमरणं त्वयाहं तूद्धृतस्ततः ॥
( । व्रणपट्टिकम् । स्वाहारं महासत्त्वः श्नानादि व्यधितात्मनः ॥
अंयुक्तोऽत्र कानने । स तस्थौ बोधिसत्वांशो वाणिक्पुत्रस्तपञ्जरम् ॥
तस्मिन्स्मरातुरा । तद्भार्या दोन झण्डेन रेमे रूढव्रणेन सा ॥
नृतस्य वधैषिणी । युक्त्या चकार साखान्येद्युर्मान्धं दुश्चरिणी भूषा ॥
i दुस्तरनिम्नगे । दर्शयिखौषधिं पाषा पतिं सा समभाषत ॥
शैनीता महौषधिः । जाने तामिहस्थां से स्वप्ने वक्ति स्म देवता ॥
भे तत्रौषधेः कृते । तृणवेष्टितया रज्ज्वा वासश्स्तद्बद्धरा ॥
क्षेपोन्मुच्य तस्य सा । ततः स पतितो नद्यां तया जड़े महौधया ॥
य सुक्रतीतिः । नद्य कस्यापि नगरस्यासन्ने सोsfर्पतस्तटे ॥
स्यन्धेयि चेष्टितम् । जलावगाहनक्लान्तो विशश्राम तरोस्तले ॥
जा तत्र मृतोऽभवत् । सृते राजन् िचानाद्देिशे तत्रेदृशी स्थितिः ॥
यमाणः करेण यम् । आरोषयति पृष्ठे स्खे क्षोऽत्र ' शrऽयेऽभिषिच्यते ॥
न्प्राप्तोऽन्तिकं गजः। उत्क्षियरोषयामास स्वपृष्ठे तं वणिगुलम् ॥
ज्ये प्रकृतिभिः क्षणात् । वणिक्पुतोऽभिषिक्तोऽभूद्रोधिसत्वांशसंभवः ॥
दिताक्षन्तिभिः सह । अरंस्त न तु पापाभिः स्त्रीभिश्चपलद्युन्तिभिः ॥
मस्वा तं च नदीहृतम्। बभ्रामेतस्ततो जारं कुण्डं पृष्ठेऽधिरोप्य तम् ॥
जी क्षेऽहं पतिव्रता । भिक्षित्वा जीवयाम्वेतं तद्भिक्षां मे प्रयच्छति ॥
ग्रामे ग्रामे पुरे पुरे . । राज्यस्थस्यात्मनो भर्तुर्नगरं प्राप तस्य तत् ॥
तस्य क्रमेण सा । पतिव्रतेत्यर्यमाना पौरैः श्रुतिपथं यथै ॥
स पृष्ठारूढ झण्डिकाम् । त्वं सा पतिव्रतेत्याशत्परिज्ञाय च पृष्टवान् ॥
tज्ञाय सापिं तम । भीरमब्रवीत्पाषा राजश्रीतेजसा वृतम् ॥