पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुणाख्यानप्रवृत्तसखिमध्यगः। मुग्धः स्वपितुरुत्कथं वर्णयन्नेवमभ्यधात् ॥ २४८
ब्रह्मचारी मे पिता नान्योऽस्ति तत्समः । तच्छुत्वा त्वं कुतो जात इति तं सुहृदोऽब्रुवन् ॥ २४९
६ सुतस्तस्येत्येवं पुनरपि ब्रुवन् । विशेषतो विहसितः स तैर्जडशिरोमणिः॥ २५०
वदन्त्येवमसंबद्धं जडाशयाः। ब्रह्मचारिसुतं श्रुत्वा धूयतां गणकोऽप्ययम् ॥ २५१
मगणकः कश्चिद्विज्ञनर्वाजितः । स भार्यापुत्रसहितः स्वदेशावृत्त्यभावतः ॥ २५२
न्तरं चैवं मिथ्याविज्ञानमात्मनः । कृतकप्रत्ययेनार्थपूजां प्राप्नुमदर्शयत् ॥ २५३
सुतं बालं स तं सर्वजनाग्रतः। रुरोद पृष्टश्च जनैरेवं पापो जगाद सः॥ २५४
भविष्यच्च जानेऽहं तदयं शिशुः । विपत्स्यते मे दिवसे सप्तमे तेन रोदिमि ॥ २५५
तत्र विस्माप्य लोकं प्राप्तेऽहि सप्तमे । प्रत्यूष एव सुप्तं च ख व्यापादितवान्सुतम् ॥ २५६
सृतं बालं संजातप्रत्ययैर्जनैः। पूजितो धनमासाद्य स्वदेशं स्वैरमाययौ ॥ २५७
न्मिथ्यैव विज्ञानख्यापनेच्छवः। मूढः पुत्रमपि नन्ति न रज्येतेषु बुद्धिमान् ॥ २५८
यतां मूर्छः क्रोधनः पुरुषः प्रभो । बहिः स्थितस्य कस्यापि पुंसः कुत्रापि ऋण्वतः ॥ २५९
गुणान्कश्चिच्छशंख स्खजनाग्रतः । तदा चैकोऽब्रवीत्तत्र सत्यं स गुणवान्सखे ॥ २६०
तस्य दोषौ स्तः साहसी क्रोधनश्च यत् । इतिवादिनमेवैतं बहिर्वर्ती निशम्य सः ॥ २६१
य सहसा वाससावेष्टयह्नले । रे जाल्म साहसं किं मे क्रोधः कश्च मया कृतः ॥ २६२
च साक्षेपं पुमान्क्रोधाग्निना ज्वलन् । ततो हसन्तस्तन्नान्ये तमूचुः किं ब्रबीत्यदः॥ २६३
तक्रोधसाहसोऽपि भवानिति । एवं स्वदोषः प्रकटोऽप्यशैर्देव न बुध्यते ॥ २६४
प्रतां मुग्धः कन्यावर्धयिता नृपः । राजाकोऽपि कन्यैका सुरूपाजनि तस्य च ॥ २६५
कामस्तामितिस्नेहेन सत्वरम् । वैद्यानानीय नृपतिः प्रीतिपूर्वमभाषत ॥ २६६
ोगं तं कंचित्कुरुत येन मे । सुतैषा वर्धते शीघ्र सद्भद्रं च प्रदीयते ॥ २६७
ऽब्रुवन्वैद्य उपजीवयितुं जडम् । अस्यौषधमितो दूरात्तत्तु देशादवाप्यते ॥ २६८
यावत्तत्तावदेव सुत तव । अदृश्या स्थापनीयैष विधानं तन्न हीदृशम् ॥ २६९
थापयामसुश्छन्नां ते तां नृपात्मजाम् । संवत्सरानत्र बहूनौषधप्राप्तिशंसिनः ॥ २७०
च तां प्राप्तमौषधेन प्रवर्धिताम् । ब्रुवाणा दर्शयामासुः सुतां तस्मै महीभृते ॥ २७१
पूरयामास वैद्यांस्तुष्टो धनोच्चयैः। इति व्याजाज्जडधियो धूतैर्युज्यन्त ईश्वराः ॥ २७२
पैतामर्धपणोपार्जितपण्डितः । अभून्नगरवास्येकः पुमान्प्रज्ञाभिमानवान् ॥ २७३
च तस्यैकः पुमान्संवत्सरावधि । घृतको वृत्त्यसंतोषादापृच्छय स्वगृहं ययौ ॥ २७४
व पप्रच्छ भार्या तन्वि गतः स मा । त्वत्तः किंचिदृहीत्वेति साप्यर्धपणमभ्यधत् ॥ २७५
गान्कृत्वा पाथेयं स नदीतटे । गत्वा स्वभृतकात्तस्मात्तमर्धपणमानयत् ॥ २७६
|लं शंसन्स ययौ लोकहस्यताम् । एवं बहु क्षपयति स्वल्पस्यार्थे धनान्धधीः ॥ २७७
भिज्ञानकर्ता च धूयतां प्रभो । कस्यचिद्यानपात्रेण मूर्धस्य व्रजतोऽम्बुधौ ॥ २७८
जनं हस्तापतत्तज्जलान्तरे । स तत्र पूर्वोऽभिज्ञानमावर्तादिकमग्रहीत् ॥ २७९
द्वरिष्यामि तदितोऽब्धिजलादिति । पारं प्राप्याम्बुधेस्तीर्णं दृष्ट्यबर्तादि वारिणि ॥ २८०
जनं प्रामुमभिज्ञानधिया मुहुः। पृष्टश्चोक्ताशयः सोऽन्यैरुपहस्यत धिक्कृतः ॥ २८१
लुतेदानीं प्रतिमांसप्रदं नृपम् । मुग्धः कोऽपि नृपोऽपश्यत्प्रासादद्वथो नरौ ॥ २८२