पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यजा भत्वा मुनरप्युत्तम शिवम् । भतृबुद्ध्या सुन त्यक्त्वा देव तत्रव शाश्रय ॥ २०९
प्रविश्य श्वा देवस्यारुह्य पीठिकाम्। जङ्गमुत्क्षिप्य जातेर्यत्सदृशं तस्य तद्वधधात् ॥ २१०
न्यजा मत्वा देवाच्छानं तमुत्तमम् । यान्तं तमेवान्वगात्सा त्यक्त्वा देवं पतीच्छया ॥ २११
व चण्डालगृहं परिचितस्य सः। चण्डालयूनः प्रणयाद्युलोकैकस्य पादयोः ॥ २१२
'तमं मत्वा शुनश्चण्डालपुत्रकम्। व्रजातितुष्टा वने सा तमेव पतिमन्यज ॥ २१३
१ दूरे पतन्ति स्वपदे जडाः । एवं च मूढं राजानं संक्षेपापरं चुणु ॥ २१४
दभूद्राजा कृपणः कोषवानपि । एकदा जगदुश्चैवं मन्त्रिणस्तं हितैषिणः ॥ २१५
देवेह दुर्गतिं पारकैौकिकीम् । तद्दे हि नमपेंषि भक्षुराणि धनानि च ॥ २१६
| नृपोऽवादीद्दनं दास्याम्यहं तदा । दुर्गतिं प्राप्तमात्मानं मृतो द्रक्ष्यामि चेदिति ॥ २१७
सन्तस्ते तूष्णीमासत मन्त्रिणः । एवं नोज्झति मूढोऽर्थान्यावथैः स नोज्झितः ॥ २१८
श्रुतो देव मध्ये मित्रद्वयं श्रुणु । बभूव चन्द्रापीडाख्यः कान्यकुब्जे महीपतिः ॥ २१९
धवलमुखाख्यः कोऽपि सेवकः । बहिर्मुक्त्वा च पीत्व च सदैव प्राविशद्रुहम् ॥ २२०
कुतो नित्यमायासीति च भार्यया । पृष्टः स जातु धवलमुखस्तामेवमभ्यधात् ॥ २२१
हं शश्वद्भुक्त्वा पीस्वा च सुन्दरि । सदैवायामि येनास्ति लोके मित्रद्वयं मम ॥ २२२
नामैको भोजनःशुपकारकृत् । द्वितीयो वीरबाहुश्च प्राणैरप्युपकारकः ॥ २२३
धवलमुखोऽसौ भार्यया तया । ऊचे मित्रद्वयं तन्मे भवता दर्यतामिति ॥ २२४
स तद्युक्तरस्तस्य कल्याणवर्मणः । गृहं सोऽपि महदैस्तमुपचारैरुपाचरत् ॥ २२५
ययौ वीरबाहोर्भार्यायुतोऽन्तिकम् । स च चूतस्थितः कृत्वा स्वागतं तं विसृष्टवान् ॥ २२६
स्सा धबळमुखं भार्या सकौतुका। कल्याणवर्मा महतीं सत्क्रियामकरोतव ॥ २२७
तमात्रं तु भवतो वीरबाहुना । तदार्यापुत्र तं मित्रं मन्यसेऽभ्यधिकं कथम् ॥ २२८
सोऽब्रवीद्वच्छ मिथ्या तौ बृथुभौ क्रमात् । राजा नः कुपितोऽकस्मात्ततो ज्ञास्यस्यथ स्वयम् ॥ २२९
नि गत्वैव सा तथेति तदैव तत् । कल्याणवर्मणोऽवोचत्स श्रुत्वैव जगाद ताम् ॥ २३०
(णिक्पुत्रो ब्रूहि राज्ञः करोमि किम् । इत्युक्ता तेन सा प्रायाद्वीरवाहोरथान्तिकम् ॥ २३१
न साशंसव्राजकोपं स्वभर्तरि । स श्रुत्वैवाययौ धावन्गृहीत्वा खङ्गचर्मणी ॥ २३२
रितः कोपाद्राजासौ तद्भजेति तम् । वीरबाहुं स धवलमुखोऽथ प्राहिणोद्वाहम् ॥ २३३
रं तन्वि मित्रयोरेतयोर्मम । इति भार्याथ धवलमुखेनोक्ता तुतोष सा ॥ २३४
चारेण मिश्रमन्यतु सत्यतः । तुल्येऽपि स्निग्धतायोगे तैलं तैलं घृतं घृतम् ॥ २३५
कथामेतां मन्त्री मुग्धकथाः क्रमात् । नरवाहनदत्ताय गोमुखोऽकथयत्पुनः ॥ २३६
धोऽध्वगस्तीर्वा कृच्छान्तृष्णातुरोऽटवीम् । नवीं प्राप्यापि न पपौ वीक्षांचक्रे परं जलम् ॥ २३७
पिबस्यम्भः किं नेत्युक्तोऽत्र केनचित् । इयत्कथं पिबामीति मन्दबुद्धिरुघाच तम् ॥ २३८
अति राजा वां सर्वं पीतं न चेत्वया । इति तेनोपहसितोऽप्यम्बु मुग्धः स नापिबत् ॥ २३९'
फुवन्तीह यद्यत्कर्तुमशेषतः । यथाशक्ति न तस्यांशमपि कुर्वन्त्यबुद्धयः ॥ २४०
श्रुतो वेव श्रूयतां पुत्रघात्ययम् । बहुपुत्रो रिद्रश्च मूर्घः कश्चिदभूपुमान् ॥ २४१
मन्मृते पुत्रे द्वितीयमवधीत्स्वयम् । कथं बालोऽयमेकाकी पथि दूरे प्रजेदिति ॥ २४२
निन्द्यो हास्यश्च देशान्निर्वासित जनैः । एवं पशुश्च मूर्घश्च निर्विवेकमती समौ ॥ २४३
पुत्रघाती भ्रातृभौतमिमं णु । जनमध्ये कथाः कुर्वन्कोऽप्यासीत्कापि मुग्धधीः ॥ २४४
पुरुषं दूराद्धं मूख़ऽब्रवीदिदम् । एष मे भवति भ्राता रिक्थमस्य हराम्यतः ॥ २४५