पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कश्चित्पलाय्यासीत्कुत्रचिद् णिकागृहे । मानुषं रूपमास्थाय वैनतेयभयाद्भुवि ॥
झाष्यग्रहीत्रार्टि सा हस्तिशतपञ्चकम् । स्वप्रभावाच्च तत्तस्यै स नागः प्रत्यहं ददौ॥
न्वहमियन्तस्ते हस्तिनो ब्रूहि को भवान् । इति निर्बन्धतः साथ तं पप्रच्छ विलासिनी ॥
चः कस्यचित्तध्र्यभयादेवमिह स्थितः नागोऽहमिति वक्ति स्म सोऽपि तां मारमोहितः ॥
द्रहसि कुट्टन्यै शशंस गणिका ततः। अथ ताक्ष्यं जगचिन्वन्नत्रागात्पुरुषाकृतिः ॥
कुट्टनीं तां च जगाद त्वत्सुतागृहे । अहमद्य वसास्यायै भाटिमें गृह्यतामिति ॥
गः स्थितो नियमिभपञ्चशतीं ददत् । तत्किमेकाहभट्येति कुट्टन्यपि जगाद तम् ॥
स गरुडो नागं तत्र स्थितमवेत्य तम् । विवेशातिथिरूपेण तद्वरिवनितागृहम् ॥
आसादपृष्ठस्थं नागं तमवलोक् य सः प्रकाश्यात्मानमुत्प्लुत्य जघान च जघास च ॥
न कथयेत्प्राज्ञो रहस्यं स्त्रीष्वनगैलम् । इत्युक्त्वा गोमुखो मुग्धकथां पुनरवर्णयत् ॥
हुभोषमशिराः कोऽयासीत्खलतिः पुमान् । स च मूखेऽर्थबांझोके लज्जते स कचैर्विना ॥
धूर्तस्तमागत्य कोऽप्युवाचोपजीवकः एकोऽस्ति वैद्यो यो वेत्ति केशोत्पादनमौषधम् ॥
छत्त्र तमाह स्म तमानयसि चेन्मम । ततोऽहं तव दास्यामि धनं वैद्यस्य तस्य च ॥
क्तवतस्तस्य धनं भुक्स्वाचिरेण सः । मुग्धस्यानीतवानेकं धूर्ता धूर्तचिकित्सकम् ॥
व्य चिरं सोऽपि खल्वाटं तं भिषक्छिरः । अपास्य वेष्टनं युक्त्या मुग्धायास्मायदर्शयत् ।॥
Iष्यविमर्शः सन्वैधे केशार्थमौषधम् । तं ययाचे स जडधीस्ततो वैद्योऽब्रवीत्स तम् ॥
टः स्वयमन्यस्य जनयेयं कथं कचान् । इति ते मूर्व निलैम दार्शतं स्वशिरो मया ॥
पे त्वं न वेत्स्येव धिगित्युक्था ययौ भिषक् । एवं देव सदा धूर्ताः क्रीडन्ति जडबुद्धिभिः ॥
श्रुतः केशमुग्धस्तैौढमुग्धो निशम्यताम् । मुग्धोऽभूत्पुरुषः कश्चिद्वैद्यः शिष्टस्य कस्यचित् ॥
न स्वामिन तैलमानेतुं वणिजोऽन्तिकम् । प्रेषितो जातु तत्तस्मात्पात्रे तैठमुपाददे ॥
त्रं गृहीत्वा तदागच्छंस्तत्र केनचित् । ऊचे मित्रेण रक्षेदं तैलपात्रं स्रवत्यधः ॥
त्वं वीक्षितुमधः पात्रं तस्पर्यवर्तयत् । स मूढस्तेन तत्सर्वं तैलं तस्यापर तद्भुवि ॥
| लोकहस्योऽसौ निरस्तः स्वामिना गृहात् । तस्मात्स्वयुद्धिर्मुग्धस्य वरं न त्वनुशासनम् ॥
ग्धः श्रुतस्तावस्थिमुग्धो निशम्यताम् । अभून्मूखैः पुमान्कश्चिद्भार्याभूत्तस्य चासती ॥
स्मिन्नेकदा पत्यौ कार्याद्देशान्तरं गते । दत्तकर्तव्यशिक्षां स्वमाप्तां कर्मफलं गृहे ॥
यदासीं संस्थाप्य निर्गत्यैकान्ततस्ततः । ययावुपपतेर्गेहं निरर्गलमुखेच्छया ॥
तं तत्पतिं सा स्थितशिक्षाश्रुगद्दम् । कर्मकर्यंवद्भार्या मृता दग्धा च सा तव ॥
Fत्वा सा श्मशानं च नीत्वा तस्मायदर्शयत् । अस्थीन्यन्यचितास्थानि तान्याहूय रुदंश्च सः ॥
कोऽथ तीर्थेषु प्रक्षिप्यास्थीनि तानि च । प्रावर्तत स भार्यायास्तस्याः श्राद्धविध जडः ॥
प्र इत्युपनीतं कर्मकर्यां तथैव च । तमेव भार्योपपतिं श्राद्धविगं चकार सः ॥
पतिना साधं तद्भार्याभ्येत्य तत्र सा । उदारवेषा भुङ्क्ते स्म मृष्टान्नं मासि मासि तत् ॥
धर्मप्रभावेण भार्या ते परलोकतः पश्यागत्य स्वयं भुक्ते ब्राह्मणेन समं प्रभो ॥
कर्मकरी सा तमवोचत्तत्पतिं यथा । तथैव प्रतिपेदे तरसर्वे मूर्धशिरोमणिः ॥
न्ते हेलयैवैवं कुस्त्रीभिः सरलाशयाः। श्रुतोऽस्थिमुग्धश्चण्डालकन्यका भूयतां त्वया ॥
दूपवती कापि मुग्धा चण्डालकन्यका । सार्वभौमद्रप्राप्तौ संकल्पं हृदि खाकरोत्। ॥
जातु दृष्ट्वा राजानं नगरभ्रमनिर्गतम् । सर्वोत्तमं भर्तृबुद्धेरनुयातुं प्रचक्रमे ॥