पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्ना दत्तरुत शिरःशतैः । दास्यामेि देवेत्युक्त्वा स क्षत्ता गत्वाहस हिः ॥
श्वस्य वैधेभ्यः कुत्तमांसं समर्पयत् । एवं मूढप्रभुर्वेत्ति निग्रहं नाप्यनुग्रहम् ॥
कण्यैतां मन्दा स्त्री पुत्रान्तरकाङ्किणी । एकपुत्रां स्त्रियं कांचिदन्यपुत्राभिकाङ्कया ॥
मब्रवीत्कश्चित्पाखण्डा क्षुद्र तापसी । योऽयं पुत्रोऽस्ति ते बालस्तं हत्वा देवताबलिः ॥
चेत्ततोऽन्यस्ते निश्चितं जायते सुतः । एवं तयोक्ता यावरस तत्तथाकर्तुमिच्छति ॥
Fr हितान्य स्त्री वृद्ध तामवदद्रहः। हंसि पापे सुतं जातमजातं प्राप्तुमिच्छसि ॥
ऽपि न जातस्ते ततस्त्वं किं करिष्यसि । इत्यवायेंत सा पापादयेया वृद्धया तया ॥
न्यकार्येषु शाकिनीसंगताः स्त्रियः। वृद्धोपदेशेन तु त रक्ष्यन्ते कृतयव्रणाः॥
मलकानेता देबैदानीं निशम्यताम् । कस्याप्यभूद्वहस्थस्य भृत्यः कश्चन मुग्धधीः ॥
हस्थस्तं भृत्यमामलकप्रियः । गच्छारामात्सुमधुराण्यानयामलकानि मे ॥
[शनच्छेदेनास्वाद्यानीतबाजडः। आस्वाद्य मधुराण्येतान्यानीतानीतां प्रभुः ॥
tसोऽपि तान्यर्बोच्छिष्टान्यालोक्य कुसया । जहौ गृहपतिस्तेन भृश्येनाबुद्धिना समम् ॥
नाशयत्येवं प्रभोरर्थमथात्मनः। अन्तरा चात्र मृणुत भ्रातृट्रयकथामिमाम् ॥
भ्रातरावास्तां पुरे पाटलिपुत्रके । यज्ञसोम इति ज्येष्ठः कीर्तसोमोऽस्य चानुजः ॥
भूद्धनं भूरि तयोर्बह्मणपुत्रयोः। कीर्तिसोमो निजं भागं व्यवहारादवर्धयत् ॥
स्तु भुजानो ददच्चाप्यनयक्ष्यम् । ततः स निर्धनीभूतो निजां भार्यामभाषत ॥
(ढ्यो भूत्वाहमिदानीं निर्धनः कथम् । वसामि मध्ये बन्धूनां तद्विदेशं श्रयावहे ॥
विना कुत्र याव इत्युदिते तया । निर्बन्धं स यदा चक्रे तदा भार्या तमाह सा ॥
यदि गन्तव्यं तद्भत्वा कीर्ति सोमतः । मृगयस्व धनं किंचित्पथेयमनुजादिति ॥
बानुजं यावत्पाथेयं तं स माति । तावत्तदनुजः सोऽत्र जगदे भार्यया स्वया ॥
धनयास्मै वयं दद्मः कुतः कियत् । य एव हि दरिद्रः स्यात्स एवास्मान्भजिष्यति ॥
तिसेनोऽसौ भ्रातृस्नेहान्वितोऽपि सन् । नैच्छदतुं किमप्यस्मै कष्टा कुत्रीषु वश्यता ॥
ततस्तूष्णीं गत्वा पत्न्यै निवेद्य तत् । तया सह प्रस्थितवान्दैवैकशरणस्ततः ॥
|प्तोऽटवीं वैवान्निगीर्णाऽजगरेण सः । तद्भार्या च तदा लोक्य चक्रन्द पतिता भुवि ॥
दसि भद्रं त्वमिति मानुषभाषया । सा तेनाजगरेणोक्ता ब्राह्मणी निजगाद तम् ॥
मि कथं यस्मान्महासत्त्व सम स्वया। दुःखिताया विदेशेऽद्य ह भिक्षभाजनं कृतम् ॥
जगरो वक्रदुदीर्यास्यै ददौ महत् । स्वर्णपात्रं गृहाणेदं भिक्षाभाण्डमिति ब्रुवन् ॥
भग भिक्षां मे दस्यत्यस्मिन्स्त्रिय इति । उक्तस्तया सद्राह्मण्य जगादजगरश्च सः ॥
इयर्थितो योऽत्र भिक्षां ते तस्य तत्क्षणम् । शतधा यास्यति शिरः सत्यमेतद्वचो मम ॥
ब्राह्मणी सा तमुवाचजगरं सती । यदेवं तत्त्वमेवात्र भर्तृभिक्षां प्रयच्छ मे ॥
त्रे ब्राह्मण्या सत्य सोऽजगरो मुखात् । उजगाराक्षतं यज्ञसोमं जीवन्तमेव तम् ॥
व सपदि दिव्यः सोऽजगरः पुमान् । परितुष्टश्च तौ हृष्टौ दंपती निजगाद सः ॥
चनवेगाख्यो विद्याधरमहीपतिः । सोऽहं गौतमशापेन प्राप्तोऽस्म्याजगरीं गतिम् ॥
वादपर्यन्तः स च शापो ममाभवत् । इत्युक्त्वा हेमपात्रं च रत्नैरापूर्य तत्क्षणात् ॥
श्वरो हृष्टः खमुपत्य जगाम सः । तौ चाययतुरादय रत्नौघं दंपती गृहम् ॥
यज्ञसोमोऽसावक्षयाप्तधनः सुखम् । सत्त्वानुरूपं सर्वस्य धाता सर्वं प्रयच्छति ॥
पितस्यार्थी मुग्धोऽत्र च पुमानयम् । कर्णाटः कोऽपि भूपं स्वं रणे शौर्यादतोषयत् ॥