पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्री ॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः।


शक्तियशों नाम दशमो लम्बकः।


*******


इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना


पुरा किल कृथामृतं द्रमुखाम्बूषेद्भतम् ।


प्रसह्य रसयन्ति ये विगतविप्नलब्धज़्यो


धुरं दधति वैषुधीं भुवि भवप्रसादेन ते ॥


*******


प्रथमस्तरङ्गः ।


यं रिपुभिर्वारणीयं करं नुमः । हेरम्बस्य ससिन्दूरमसिं दूरमधच्छिदम् ॥
पुरदाहाय शंभोः संदधतः शरम् । समं व्यग्रेषु. नेत्रेषु तृतीयमधिकं स्फुरत् ॥
' नृसिंहस्य कुटिला विद्विषो वधे । नखश्रेणी च दृष्टिश्च निहन्तुं दुरितानि वः ॥
ऐश्वरसुतः कौशाम्ब्यां सचिवैः सह । नरवाहनदत्तः स तस्थौ भर्यासखः सुखी ॥
वास्थिते तस्मिन्नास्थानस्थस्य तत्पितुः । वरसेश्वरस्य विज्ञयै तद्वसी वणिगाययौ ॥
तनाम ते प्रतीहारनिवेदितः । प्रविश्य नत्वा राजानं वणिगेवं व्यजिज्ञपत् ॥
सुधरो देव दरिद्रोऽस्तीह भारिकः । अकस्माञ्च ददन्पिबंश्चाद्य स दृश्यते ॥
व गृहं नीत्वा यथेष्टं पानभोजनम् । दत्वा ख क्षीबतां नीत्वा मया पृष्टोऽब्रवीदिदम् ॥
जकुलद्वारास्सरत्नं कटकं मया । उस्पाट्य रत्नमेकं च ततो विक्रीतवानहम् ॥
नारलक्षेण मूल्येन वणिजो मया । दत्तं हिरण्यगुप्तस्य तेनाद्याहं सुखं स्थितः ॥
॥ दर्शितं तेन देवनामाङ्कितं मम । कटकं यत्ततो देव विज्ञप्तोऽद्य मया प्रभुः ॥
वा स वत्सेशस्तत्रानाययति स्म तौ । भारिकं तं सवलयं सरनं वणिजं च तम् ॥
धृतं प्रकोष्ठान्मे भ्रष्टमेतत्पुरभ्रमे । इति तत्कटकं दृष्ट्वा स राजाभिदधे स्वयम् ॥
राजनामाङ्कं लब्ध्वा किं कटकं त्वया । इति पृष्टोऽथ सभ्यैः स राजाने भारिकोऽभ्यधात् ॥
बी कुतो वेद्मि राजनामाक्षराण्यहम् । दारिद्मदुःखदग्धेन लब्धवैतत्स्वीकृतं मया ॥
तेन रनार्थमाक्षिप्तः सोऽब्रवीद्वणिङ् । प्रसह्य (?)मूल्येन मया गृहीतं रत्नमापणे ॥
व राजाभिज्ञानमस्ति तृन्मय(?)मुच्यते । मूल्याटपञ्चसहस्त्रं तु नीतानेन परं स्थितम् ॥
ण्यगुप्तस्य वचो यौगन्धरायणः । श्रुत्वा तत्र स्थितोऽवादीन्नात्र दोषोऽस्ति कस्यचित् ॥
लिपिज्ञस्य भण्यतां भारिकस्य किम् । दारिद्यास्क्रियते चौथं लब्धं केनोज्झितं पुनः ॥
रत्नमाली च न वाच्यो वणिगप्यसौ । एतन्महामत्रिवचो वत्सेशः श्रद्दधे तद् ॥
पञ्चसहस्त्रीं च भरिकेण व्ययीकृताम् । हिरण्यगुप्ताद्वणिजो रत्नं तस्मात्स्वमाददे ॥
चाकरोन्मुक्तं गृहीत्वा कटकं निजम् । भुक्तपञ्चसहस्त्रीको गतभीः सोऽभ्यगाद्रुहम् ॥
(घाती पापोऽयमिति चान्तोद्वषनृपः। रत्नदत्तं स वणिजं कार्यार्थं तममानयत् ॥