पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९ ६२२ ||९७ सु• धव यमK A४ ८९ सार्थ स ॥ २९४
Itनाय तं तस्मै ज्यायसे न सः द्वापरप्रस्ततद्भक्तिः पुष्कराख्यो वृषं ददौ ॥ २९५
यद्यस्ति वाच्छास्मिन्वृषभे तव । तद्यूतेन विजित्यैनं मत्तः स्वीकुरु मा चिरम् ॥ २९६
पलो मोहात्प्रतिपेदे तथेति तत् । ततः प्रववृते यूतं तमोभूत्रोः परस्परम् ॥ २९७
स वृषो नलस्येभादयः पणः । जिगाय पुष्कराख्यश्च नरो मुहुरजीयत ॥ २९८
कोषे हारितेऽपि दुरोदरात् । न नलो वार्यमाणोऽपि चचाल कलिविश्रुतः ॥ २९६

  1. राज्यं दमयन्ती निजौ शिश । रथोत्तमं समारोप्यप्राहिणोत्स्वपितुहम् ॥ ३००

ज्यं स्वं समप्रमपि हारितम् । ततः स पुष्कराख्येन जगदे जितकाशिना ॥ ३०१
ते सर्वे तत्तस्योक्ष्णः पणस्य मे । दमयन्तीमिदानीं त्वं न्यूते प्रतिपणं कुरु ॥ ३०२
। तस्य नलोऽनल इव ज्वलन् । न चाकालेऽब्रवीत्किचिन्न च चक्रे पणक्रियाम् ॥ ३०३
राख्यस्तमबादीन्न करोषि चेत् । भार्या पणं तदस्मान्मे देशान्निर्याहि तत्सखः ॥ ३०४
यो देशदयन्त्या समं ततः । निरगाद्राजपुरुपैरा सीमान्तं प्रवासितः ॥ ३०५
यत्रेदृवस्था कलिना कृता । तत्रोच्यतां किमन्येषां क्रिमीणामिव देहिनाम् ॥ ३०६
निःस्नेहं राजर्षीणामपीदृशाम् । विपदमास्पदं शृतं कलिद्वापरजीवितम् ॥ ३०७
तैश्वर्यं विदेशं स नलो व्रजन् । दमयन्त्या सह प्राप क्षुधालान्तो वनान्तरम् ॥ ३०८
या दर्भभिन्नपेशलपाया । स विश्रान्तः सरस्तीरे हंसौ द्वावैक्षतागतौ ॥ ३०९
स तयोर्नहणायोत्तरीयकम् । चिक्षेप तच्च ह्वैव हंसौ तौ तस्य जग्मतुः ॥ ३१०
वेतावक्षौ ते नलः वाचं वासोऽभ्युपेत्य । हृत्वा गताविति स चाणोद्दिवः ॥ ३११
स्त्रोऽथ स युक्त्यं विमना नृपः । पन्थानं दर्शयामास दमयन्त्याः पितुगृहे ॥ ३१२
वेदज्ञेषु प्रिये पितृगृहे तव । अयमत्रेषु मार्गोऽयमपरः कोशलेषु च ॥ ३१३
मन्ती सा शङ्कितेवाभवत्तदा । त्यक्ष्यन्निवार्यपुत्रो मे मार्गे किं वक्त्यसाविति ॥ ३१४
मूलानौ वने तत्र निशागमे । श्रन्तौ संविशतः स्मोर्भौ दंपती कुशसंस्तरे ॥ ३१५
नैनिंद्रामध्वखिन्न जगाम सा । नलो गन्तुमनास्त्वासीदनिद्रः कलिमोहितः ॥ ३१६
वस्त्रां तां दमयन्तीं विमुच्य सः । छिन्नं तदुत्तरीयार्ध प्रावृत्य च ततो ययौ ॥ ३१७
रात्र्यन्ते प्रबुद्धा तं पतिं वने । अपश्यन्ती गतं त्यक्त्वा विललाप विचिन्त्य सा ॥ ३१८
सत्व रिपावपि कृपापर । हा मद्वत्सल केनासि मयि निष्करुणीकृतः ॥ ३१९
कथं पामटवीषु प्रयास्यसि । कस्ते श्रमापनोदाय परिचयं करिष्यति ॥ ३२०
रागेण रञ्जितौ यौ महीभुजाम् । तौ ते पथि कथं पादौ धूलिः कलुषयिष्यति ॥ ३२१
ऐनाप्यालितं सहते न यत् । अङ्क सहिष्यते तत्ते मध्याह्नकतपं कथम् ॥ ३२२
न पुत्रेण किं दुहित्रा किमात्मना । तबैकस्य शिवं देवाः कुर्वतां यद्यहं सती ॥ ३२३
शोचन्ती दमयन्ती नलं तदा । तत्पूर्वदर्शितेनैव प्रतस्थे सा ततः पथा ॥ ३२४
|चक्राम नदीशैलवनादवीः । नातिचक्राम भक्तिं तु सा भर्तरि कथंचन ॥ ३२५
मार्गे तामरक्षवेन लुब्धकः। भस्मीकृतोऽहेतुतायां तस्यां गतमनाः क्षणात् ॥ ३२६
णिक्सार्थेनान्तरामिलितेन स। । सह गत्वा पुरं प्राप सुबाहृाख्यस्य भूपतेः ॥ ३२७
जसुतया दृशङ्खैव हर्यतः । सौन्दर्यप्रीतयानाय्य स्वमात्रे प्रामृतीकृता ॥ ३२८

  • महादेव्या सा तस्थं च तद्दृता । त्यक्त्वा गतो मां भर्तेति पृष्टा चैतावद्व्रवीत् ॥ ३२९

पता भीमो नलोदन्तमवेत्य तम् । तयोरन्वेषणायाप्तान्नरान्दिक्षु विसृष्टवान् ॥ ३३०
A ~छ । Tत हे राजधानीं तां प्राप ब्राह्मणरूपधृत् ॥ ३३१