पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ०४९ १९ स तम् । आश्रया।।चत्रपट ववशाभ्यन्तर नृपः ॥
(लावण्यदर्शनान्तृप्तलोचनः। त्यक्तसर्वक्रियस्तस्थौ तदेकमयमानसः ॥
र्यहारी तं निहँल्लब्धान्तरः शरैः । रूपस्पर्धासमुद्धृतमासर्थं इव मन्मथः ॥
रूपलुब्धानां स्मरार्तिस्तेन योषिताम् । फलितेव च सैवास्य शतशाखं महीक्षितः ॥
श्च विरहक्षामपाण्डः शशंस सः । आप्तेभ्यः सचिवेभ्यस्तत्पृच्छञ्जयः स्वं मनोगतम् ॥
| च तैः साकं कन्यां मदनसुन्दरीम् । याचितुं प्राहिणोदूतं स राज्ञे देवशक्तये ॥
मिनामानं कालज्ञ कार्यचेदिनम् । विप्रमाप्तं कुलीनं च मधुरोदात्तभाषिणम् ॥
सुमहद्रेण विप्रः परिकरेण तान् । विदर्भान्संगमस्वामी प्राबिशकुण्डिनं पुरम् ॥
। राजानं देवशति ददर्श तम् । स स्वामिनोऽर्थे तस्माच्च प्रार्थयामास तत्सुताम् ॥
न्मयान्यस्मै दुहितैषा स चोचितः । भूपः कनकवर्षाऽस्मादृशोऽध्येतां च याचते ॥
इदाम्येनामिति संमन्त्र्य सोऽपि च । श्रद्दधे देवशक्तिस्तत्संगमस्वामिनो वचः ॥
स तस्मै च तस्या रूपमिवाङ्गतम् । नृत्तं मदनसुन्दर्याः सुतायाः स महीपतिः ॥
नीतं संगमस्वामिनं स तम् । प्रतिपन्नसुतादनः संमान्य प्राहिणोतृपः ॥
उन्नमुद्वहहेतोशगम्यतामिह । संदिश्येति समं तेन प्रतिदूतं ससर्ज च ॥
गमस्वामी प्रतिदूतयुतोऽथ सः। राजे कनकवर्षीय सिद्धं कार्यं न्यवेदयत् ॥
विनिश्चित्य प्रतिदूतं प्रपूज्य तम् । असकृत्तां च विज्ञाय रक्तां मनसुन्दरीम् ॥
य दुर्वारवीर्यो निःशङ्कमानसः। राजा कनकवर्षाऽसौ प्रायास्तत्कुण्डिनं पुरम् ॥
प्रयारूढः प्रत्यन्तारण्यवासिनः । प्राणिप्राणहरान्निघ्नन्सिहादीशबरानिव ॥
ज्य नगरं कुण्डिनं तद्विवेश सः । निर्गतेनाग्नतो राज्ञा सहितो देवशक्तिना ॥
रंश्रीणां विलब्धनयनोत्सवः। सज्जितोद्वाहसंभारं प्राविशद्राजमन्दिरम् ॥ १८
ते स्म तत्रैतत्स दिनं सपरिच्छदः। देवशक्तिनृपोदारकृताचारानुरञ्जितः ॥ १८
|शक्तिस्तां तस्मै मदनसुन्दरीम् । सुतां राज्यैकशेषेण सर्वस्वेन समं ददौ ॥ १८
तत्र सप्ताहं स राजा नगरं निजम् । आगास्कनकवर्षाऽथ नववध्व समं तया ॥ १८
iयुते तस्मिञ्जगदानन्ददायिनि । सौमुदीके शशिनीवासीत्तत्रोत्सवं पुरम् ॥
अधिका तस्य राज्ञो मदनसुन्दरी । आसीद्वद्वरोधस्याप्यच्युतस्येव रुक्मिणी ॥
|दनासक्तलोचनैः स्मरसयकैः। कीलिताविव तौ चास्तां दंपती चारुपक्ष्मभिः ॥
जगामात्र विकसत्केसरावलिः। दलयन्मानिनीमानमाती मधुकेसरी ॥ १०
लामौर्वाकाः पुष्पेषोः कुसुमाकरः । सज्जीचकार चोत्फुल्लचूतवल्लीधनुर्दताः॥
वनानीव चेतांस्यध्वगयोषिताम् । समुदीपितकामानि कम्पयन्मलयानिलः ॥ १०
"ां पुष्पाणि तरूणां शशिनः कलाः । क्षीणानि पुनरायान्ति यौवनानि न देहिनाम् ॥ ११
नकलह रमध्वं दयितान्विताः । इतीव मधुरालापाः कोकिला जगदुर्जनान् ॥ ११
मधूद्यानं विहर्तुं प्रविवेश सः । राजा कनकवर्षेऽत्र सधैरन्तःपॅरैः सह ॥ ११
प्रमशोकानां रक्तैः परिजनम्बरैः। गीतैवैरङ्गनानां च कोकिलभ्रमरध्वनिम् ॥ ११
नसुन्दर्या समं तत्र स भूपतिः। चिक्रीड सावरोधोऽपि कुसुमावचयादिभिः ॥ ११
'त्र सुचिरं स्नातुं गोदावरी नृपः। अवतीर्यं जलक्रीडां सान्तःपुरजनो व्यधात् ॥ ११
(नि नयनैरुत्पलानि पयोधरैः। रथाङ्गनानां युग्मानि नितम्बैः पुलिनस्थलीः ॥ ११