पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिश्यतां च चित्रे किमालिखामीह रूपकम् । भवत्वेतकलाशिक्षायनो मे सफलः प्रभो ॥
ते चित्रकरेणोक्ते स राजा निजगाद तम् । उपध्याय यथाकामं किंचिदालिख्यतां स्वया ॥
यामो वयं चक्षुर्भान्तिस्वकौशले तु क्ना । इत्युक्तं तेन राज्ञानं तcपार्श्वस्था बभाषिरे ॥
वलख्यतामन्यावरूपः किं प्रयोजनम् । तच्छुत्वा चित्रश्चतुष्टः स तं राजानमालिखत् ॥
न नासावंशेन दीर्धरक्तेन चक्षुषा । विपुलेन ललाटेन कुन्तलैः कुच्चितासितैः ॥
स्तीर्थेनोरसा रूढबाणादिव्रणशोभिना । भुजयुग्मेन दिग्दन्तिकराकारेण हारिणा ॥
श्येन मुष्टिमेयेन केसरीन्द्रकिशोरकैः ।। उपायनीकृतेनेव पराक्रमपराजितैः ॥
वनद्विरदलाननिभेनोरुयुगेण च । अशोकपलवनिभेनाङ्गियुग्मेण चारुणा ॥
वैव स्वानुरूपेण रूपेणालिखितं नृपम् । साधुवादं ददुः सर्वे तस्य चित्रकृतस्तदा ॥
दुस्तं च नेच्छामो द्रष्टुमेकाकिनं प्रभुम् । चित्रभित्तौ तदेतस्यामेतास्खलिखितास्विह ॥
ीषु मध्यादेकां त्वं सुविचार्यानुरूपिकाम् । लिखोपध्याय पार्थेऽस्य पूर्णं नेत्रोत्सवोऽस्तु नः ॥
त्वा स विलोक्यात्र चित्रं चित्रकरोऽब्रवीत् । भूयसीष्वपि नैतासु तुल्या राज्ञोऽस्ति काचन ॥
ने च पृथ्व्यामेवास्य तुल्यरूपास्ति नाङ्गना । अस्येका राजपुत्री तु श्रुणुताख्यामि तां च वः ॥
इर्मेष्वस्ति नगरं श्रीमत्कुण्डिनसंज्ञकम् । देवशक्तिरिति ख्यातस्तत्रास्ति च महीपतिः ॥
यानन्तवतीत्यस्ति राष्ट्री प्राणाधिक प्रिया । तस्यां तस्य सुतोत्पन्ना नाम्ना मदनसुन्दरी ॥
या वर्णयितुं रुपमेकया जिह्वयानया । मादृशः कः प्रगल्भत किं त्वेतावद्वदस्यहम् ॥
निर्माय विधिर्मन्ये संजातेच्छोऽपि तद्रसात् । निर्मातुमन्यां तदूपां युगैरपि न वेत्स्यति ॥
तस्य राज्ञः सशी पृथिव्यां राजकन्यका । रूपलावण्यविनयैर्वयसा च कुलेन च ॥
तया हि तत्रस्थः कदाचित्प्रेक्ष्य चेटिकाम् । आहूतोऽन्तःपुरं तस्या राजपुत्र्या गतोऽभवम् ॥
पश्यमहं तां च चन्दनार्द्रविलेपनाम् । मृणालहरी बिसिनीपत्रशय्याविवर्तिनीम् ॥
लीपत्रपवनैर्वीज्यमानां सखीजनैः। पाण्डुक्षामामभिव्यक्तस्मरसंज्वरलक्षणाम् ॥
सख्यश्चन्दनालेपकदलीदलमारुतैः । कृतमेभिः किमेतेन विफलेन श्रमेण वः ॥
हि मन्दपुण्यां मां हन्ति शिशिरा अपि । एवं निवारयन्तीं च सखीराश्वसनाकुलः ॥
शक्य तदवस्थां तां त द्वितर्कसमाकुलः । कृतप्रणामस्तस्याश्च पुरतोऽहमुपाविशम् ॥
ध्यायेद्गालिख्य चित्रे मे देहि रूपकम् । इत्युक्त्वा वेपमानेन पाणिना धृतर्वार्तना ॥
रालिख्य सा भूमौ दर्शयन्ती नृपात्मजा । अलेखयन्मया कंचियुवानं रूपवत्तरम् ॥
लेख्य सुन्दरं तं च देव चिन्तितवानहम् । काम एवानया साक्षादयमालेखितो मया ॥
तु पुष्पमयश्वापो हस्ते यन्नास्य लेखितः । तेन जाने न कामोऽयं तदृपः कोऽप्यसौ युवा ॥
च नूनमनया दृष्टः कापि धृतोऽपि वा। एतन्निबन्धनं चेदमस्याः स्मरविशृम्भितम् ॥
तो मेऽपयातव्यमुत्रदण्डो ह्ययं नृपः । एतत्पिता देवशक्तिर्युद्धेदं न क्षमेत मे ॥
लोच्यैव नत्वा तामहं मनसुन्दरीम् । राजकन्यां निरगमं तया संमानितस्ततः ॥
चात्र महाराज मया परिजनान्मिथः। स्वैरं कथयतो यत्सा सानुरागा श्रुते त्वयि ॥
त्रपटे गुप्तं लिङ्गितां तां नृपात्मजाम् । आ याहं भवत्पादमूलं त्वरितमागतः ॥
च देवस्याकारं निवृत्तः संशयो मम । देव एव तया चित्रे मद्धस्तेनाभिलेखितः ॥
चासकृन्न सदृशी शक्या लिखितुमित्यहम् । चित्रे देवस्य पार्श्व तां न लिखामि समामपि ॥
क्तवन्तं तं रोलदेवं राजा जगाद सः । तर्हि त्वया सा तच्चित्रपटस्था दर्यतामिति ॥