पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तास्तु तत्पृष्ठे दीनाराः प्रतिवत्सरम् । पञ्चशो ममानेन तानेष न ददाति मे ॥
न चैतेन चरणेनाहमाहतः । तेनोपविष्टः प्रायेऽहं सिंहद्वारेऽस्य तावके ॥
ति चेन्नात्र देवो मे तस्करोम्यहम् । अग्निप्रवेशमधिकं किं वच्म्येष हि मे प्रभुः ॥
v विरते तस्मिन्मरुभूतिरभाषत । देया सयामै दीनाराः सांप्रतं तु न सन्ति ये ॥
तं सर्वेषु प्रहसत्यं स्वमत्रिणम् । नरवाहनदत्तस्तं मरुभूतिमभाषत ॥
खंभावस्ते नाधिकेयं मतिस्तव । उत्तिष्ठ दीनारशतं देह्यस्मा अविलम्बितम् ॥
वैचः श्रुत्वा मरुभूतिर्विलज्जितः । तदैबानीय तत्तस्मै स दीनारशतं ददौ ॥
गोमुखोऽवादीन्न वाच्यो मरुभूतिकः। विचित्रचित्रवृत्तिर्यत्सर्गा देव प्रजापतेः ॥
रेषा किं चात्र चिरदातुर्महीपतेः । तत्सेवकस्य च कथा प्रसङ्गाख्यस्य न श्रुता ॥
यभूतपूर्व राजा चिरपुरेश्वरः । सुजनस्यापि तस्यासीत्परिवारोऽतिदुर्जनः ॥
गतस्तस्य प्रसङ्गो नाम भूपतेः । मित्राभ्यां सहितो द्वाभ्यां बभूव किल सेवकः ॥
कुर्वतस्तस्य व्यतीतं वर्धपञ्चकम् । न स राजा ददौ किंचिन्निमित्तेऽप्युत्सवादिके ॥
य न संप्राप विज्ञम्यवसरं प्रभोः। परिवारस्य दौरात्म्यात्सख्योः प्रेरयतोः सदा ॥
स्यि राज्ञश्च बालः पुत्रो व्यपद्यत । दुःखितं चैत्य सर्वेऽपि भृत्यास्तं पर्यवारयन् ॥
च प्रसङ्गाख्यः शोकादेव स सेवकः । सखिभ्यां वार्यमाणोऽपि राजानं तं व्यजिज्ञपत् ॥
वयं देव सेवका न च नस्त्वया । दत्तं किंचित्तथापीह स्थिताः स्मस्स्वसुताशया ॥
दे न दत्तं तत्त्वत्पुत्रोऽस्मासु दास्यति । सोऽपि दैवेन नीतश्चेत्तन्नः किमिह सांप्रतम् ॥
भूति जल्पिस्व पतित्वा सोऽस्य पादयोः । राज्ञः प्रसङ्गो निरगात्सखिद्वययुतस्ततः ॥
|ऽपि बद्धास्थाः सेवका मे दृढा इमे । तदेते मम न त्याज्या इति संचिन्त्य तईक्षणम् ॥
तान्प्रसङ्गादीनानाय्यैव तथा धनैः । अपूरयद्यथा भूयो नैतान्दारिद्यमस्पृशत् ॥
यत्रा दृश्यन्ते स्वभाव देव देहिनाम् । यकाले स नृपो नाकाले तु ददौ तथा ॥
य कथाख्यानपटुर्भूयः स गोमुखः । वरसेश्वरसुतादेशादिमामकथयस्कथाम् ॥
गतटे पूर्वे पूतपौरं तदस्युभिः। सौराज्यरम्यं कनकपुराख्यं नगरोत्तमम् ॥
कविगिरां छेः पत्रेष्वदृश्यत । भङ्गोऽलकेषु नारीणां सस्यसंग्रहणे खलः ॥
किनागेन्द्रतनयात्प्रियदर्शनात् । जातो यशोधरय्यायां राजपुत्र्यां महायशाः ॥
नकवर्षाख्यो नगरे नृपतिः पुरा । कृत्नभूभारवोढापि योऽशेषगुणभूषितः ॥
शसि न त्वर्थे भीतः पापान्न शत्रुतः । मूढः परापवादेषु न च शास्त्रेषु योऽभवत् ॥
यस्य कोपेऽभून्न प्रसादे महास्मनः । चापे च बद्धमुष्टित्वं न दाने धीरचेतसः ॥
तरूपेण रक्षता चाखिलं जगत् । मरव्यथाकुलश्चक्रे दृष्टेनैवाबलाजनः ॥
वैच्छरत्काले सोष्मण्युन्मदवारणे। राजहंसपरीवारे सोत्सवानन्दितप्रजे ॥
यगुणे र चित्रप्रासादमाविशत् । आकृष्टकमलामोदवहन्मारुतशीतलम् ॥
गीयन्यावत्तचित्रं स प्रशंसति । तावत्प्रविश्य भूपं तं प्रतीहारो व्यजिज्ञपत् ॥
विदर्भभ्योऽपूर्वत्रिकरः प्रभो । अनन्यसममात्मानं चित्रकर्मण्युदाहरन् ॥
भधानेन सिंहद्वारेऽत्र तेन च । एतदेवाभिलिख्याद्य चीरिकोलम्बिता किल ॥
दराढ्पेनादिष्टानयनं स तम् । आनिनाय प्रतीहारो गत्वा चित्रकरं क्षणात् ॥
य शत्र चित्रालंकनलीलया । स्थितं कनकवर्षे तं नृपं चित्रकरो रहः ॥
===तrinननLTATCHT } निशrcरान् = ॥