पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[ आदितस्
कथासरित्सागरः ।

चार पुष था। कहा |५तु नरवाहनः स्वान्पाचवान्वास्मताऽभवत् ॥ ९५
रत्यौस्तदन्वेव ददाति किम्। चित्रमुच्छायपाताभ्यां क्रीडतीव विधिनृणाम् ॥ ९६
मुखोऽवादीदीदृश्येव गतिर्विधेः। समुद्रस्य कथा तथा चात्र निशम्यताम् ॥ ९७
पूर्व नृपतेर्हर्षवर्मणः। स्फीतं हर्षपुरं नाम सौराज्यसुखितप्रजम् ॥ ९८
शराख्यो नगरेऽभून्महावाणिछ । कुलजो धार्मिको धीरसत्वो बहुधनेश्वरः ॥ ९९
वशाद्च्छन्सुवर्णद्वीपसेकदा । आरुरोह प्रवहणं तटं प्राप्य महाम्बुधेः ॥ १००
स तेनाब्धौ किंचिच्छेपे तदध्वनि। घोरः समुदभून्मेधो वायुश्च क्षभितार्णवः ॥ १०१
वेक्षिप्ते वहने मकराहते । भने परिकरं बहु सोऽम्बुधाचपतद्वणिक् ॥ १०२
विक्षेपैर्वीरोऽत्र तरति क्षणम् । तावच्चिरमृतं प्राप पुरुषं पवनेरितम् ॥ १०३
बाहुभ्यां क्षिप्ताम्वुर्वधिनैव सः । नीतः सुवर्णद्वीपं तदनुकूलेन वायुना ॥ १०४
पुलिने स तस्मान्मृतमानुषत् । कटीनिबद्धं सग्रन्थिं तस्यवैक्षत शाटकम् ॥ १०५
क्षिते यावच्छाटकं कटितोऽस्य तत् । तावत्तद्न्तराद्दिव्यं रत्नाढ्यं प्राप कण्ठकम् ॥ १०६
मादाय कृतननस्तुतोष सः । मन्वानोऽब्धौ विनष्टं तद्धनं तस्यामृतस्तृणम् ॥ १०७
। कलशपुराख्यं नगरं क्रमात् । हस्तस्थकण्ठको देबकुलमेकं विवेश सः ॥ १०८
पविष्टः स वारिव्यायामतो भृशम् । परिश्रान्तः शनैर्निद्रां ययौ विधिविमोहितः ॥ १०९
चाकस्मादागताः पुररक्षिणः। ददृशुस्तस्य हस्तस्थं कण्ठकं तमसंवृतम् ॥ ११०
ठको राजसुताया इह कण्ठतः । हारितश्चक्रसेनाया ध्रुवं चौरोऽयमेव सः ॥ १११
ः प्रबोध्यसौ निन्ये राजकुछं वणिक् । तत्र पृष्टः स्वयं राज्ञा स यथावृत्तमभ्यधात् ॥ ११२
येष चौरोऽयमिमं पश्यत कण्ठकम् । इति प्रसार्य तं राजा यावत्सभ्यान्ब्रवीति सः ॥ ११३
वरं दृष्ट्वा निपत्य नभसो जवात् । गृध्रस्तं कण्ठकं हृत्वा जगाम काप्यदर्शनम् ॥ ११४
वणिजः क्रन्दतः शरणं शिवम् । वधे राज्ञा क्रुधादिष्टे शुश्रुवे भारती दिवः ॥ ११५
तन्वधीरेनमसौ हर्षपुराद्वणि । साधुः समुद्रसूराख्यो विषयेऽभ्यागतस्तत्र ॥ ११६
न नीतोऽभूस्स चौरः पुररक्षिणाम् । भयेन विह्वलो नश्यन्निपत्याब्धौ मृतो निशि ॥ ११७
ग्र चौरस्य कार्यं प्राप्याधिरुह्य च । वणिग्भग्नप्रवहणस्तीत्वम्भोधिमिहागतः ॥ ११८
कटीबद्धशाटकप्रन्थितोऽमुना । वणिजा कण्ठकः प्राप्त न नीतोऽनेन बो गृहात् ॥ ११९

  1. राजन्वणिजं मुञ्च धार्मिकम् । संमान्य प्रहिणुष्वैनमित्युक्त्वा विररास वाचं ॥ १२०

स संतुष्य मुक्त्वा तं वणिजं वधात् । समुद्रशरं संमान्य धनै राजा विसृष्टवान् ॥ १२१
घनः क्रीतभाण्डो भूयो भयंकरम् । स्वदेशमेष्यन्वहनेनोत्तताराम्बुधिं वणिक् ॥ १२२
ततो गत्वा सार्थेन सह स क्रमात्। अटवीं प्रापदेकस्मिन्वासरे दिवसात्यये ॥ १२३
संते साथं रात्रौ तस्मिश्च जाग्रति । समुद्रश्रे न्यपतच्चौरसेनात्र दुर्जया ॥ १२४
या साथै भाण्डांस्त्यक्त्वा पलाय्य सः। समुद्रशरो न्यग्रोधसारूढोऽभूदलक्षितः ॥ १२५
। याते चौरसैन्ये भयाकुलः । तत्रैव तां तरौ रात्रिं दुःखार्तश्च निनाय ॥ १२६
सरोः पृष्ठे गतदृष्टिः स दैवतः। दीपप्रभामिवाषच्यस्फुरन्तीं पत्रमध्यगाम् ॥ १२७
प्र चारूढो गृध्रनीडमवैक्षत । अन्तःस्थभास्वरानर्घरत्नाभरणसंचयम् ॥ १२८
मात्सर्वं तत्तन्मध्ये प्राप कण्ठकम् । तं स यं प्राप्तवान्स्वर्णद्वीपे गृध्रोऽहरञ्च यम् ॥ १२९
मितधनो न्यग्रोधादवरुह्म सः । हृष्टो गच्छन्क्रमात्प्राप निजं हर्षपुरं पुरम् ॥ १३०
वणिक्सोऽथ वीतान्यद्रविणस्पृहः। समुद्रश्रः स्वजनैः सह नन्न्यथेच्छया ॥ १३१
तनं सोऽर्थनाशस्ततरणं ततः। सा कण्ठकस्थ च प्राप्तितस्यैवापशमः स च ॥ १३२