पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः॥


महाकविश्रीसोमदेवभट्टविरचितः


कथासरित्सागरः।


************


रत्नप्रभा नाम सप्तमो लम्बकः।


_____


          इदं गुरुगिरीन्द्रजाप्रणयमन्दरान्दोलना
          पुरा किल कथामृतं हरमुखम्बुधेरुन्नतम् ।
          प्रसह्य रसयन्ति ये विगतविन्नलब्ध¢यो
          धुरं दधति वैद्युधं भुवि भवप्रसादेन ते ॥

_____


प्रथमस्तरङ्गः ।


लिकेशग्रहव्यग्रगौरीकरनखावृतम् । शिवायानेकचन्द्राढ्यमिव शार्वं शिरोऽस्तु वः ॥ १
रं दानाम्भसादं यः कुञ्चिताग्रं प्रसारयन् । ददत्सिद्धिमिवाभाति स पायाद्वो गजाननः॥ २
वं स तत्र कौशाम्ब्यां पुत्रो वरसेश्वरस्य ताम् । परिणीय युवा प्राणसमां मनमधुकाम् ॥ ३
रवाहनदत्तः स्वैः सचिवैगमुखादिभिः । समं तस्थौ यथाकामं परिपूर्णमनोरथः ॥ ४
कदा चोल्लसन्मत्तकोकिळारावराजिते । प्रवर्तितलतालास्यवान्मलयमारुते ॥ ५
गीतशृङ्गसुभगे संप्राप्ते च मधूसवे । ययौ विहर्तुमुद्यानं राजपुत्रः समात्रिकः ॥ ६
त्र भ्रान्त्वागतोऽकस्मादुपेत्य निजगाद तम् । प्रहर्षोत्फुल्लनयनः स्ववयस्यस्तपन्तकः ॥ ७
वराज मया दृष्टा कापीतो नातिदूरतः। कन्यावतीर्य गगनत्स्थिताशोकतरोरधः॥ ८
यैव प्रेषितश्चाहमुपेत्य ससखीकया । स्वकान्तिद्योतितदिशा त्वदाह्वानाय कन्यया ॥ ९०
छुत्वा स स्वसचिवैः साकं तद्दर्शनोत्सुकः । नरवाहनदत्तस्तत्तरुमूलमगादृतम् ॥ ११
दर्श तत्र तां कान्त लोललोचनषट्पदाम् । शोणौष्ठपलवां पीनस्तनस्तबकशोभिताम् ॥ १२
रागपुजगौराङ्गीं छायया तापहारिणीम् । आत्तोचिताकृतिं साक्षादिवोपवनदेवताम् ॥ १३
पाययौ च प्रणतां स तामभिननन्द च। दिव्यकन्यां नृपसुतस्तद्रुपपट्टतेक्षणः ॥ १४
थ तत्सचिवः सर्वेपूपविष्टेषु गोमुखः। तामपृच्छच्छुभे का त्वं किमर्थश्चागमोऽत्र ते ॥ १५
छूत्वा सा दुरुल्लड्यमन्मथाज्ञोज्झितत्रपा । नरवाहनदत्तस्य वदनाम्भोरुहं मुहुः ॥ १६
इयन्ती चक्षुषा तिर्यगसमप्रणयनृता । विस्तरेणात्मवृत्तान्तकथामेवमवर्णयत् ॥ १७
स्ति त्रिजगति ख्यातो नगेन्द्रो हिमवानिति । भूरिङ्गस्य तस्यैकं ऊँ गौरीपतेर्गिरिः ॥ १८
स्वन्मणिप्रभामाली विलसन्तुहिनद्युतिः। गगनाभोग इव यः परिच्छेत्तुं न शक्यते ॥ १९
रप्रसादलभ्यानां जरामृत्युभयच्छिदाम् । सिीनामोषधीनां च निधानं यस्य सानवः ॥ २०
न विद्याधरव्रातशरीररुचिपिञ्जरैः। शिखरैरमरादीन्द्रङ्गशोभाभिभूयते ॥ २१
त्र काञ्चनङ्गाख्यमस्ति हेममयं पुरम् । भाभिः प्रभाकरस्थानमिव यद्भाति भासुरम् ॥ २२
हुयोजनविस्तीर्णे तस्मिन्विद्याधरेश्वरः । आस्ते हेमप्रभो नाम दृढभक्तिरुमापते ॥ २३
स्य चास्ति महादेवी पत्नीषु बहुषु प्रिया । अलंकारप्रभा नाम रोहिणीव हिमत्विषः ॥ २४
या सह स राजा च प्रातरुत्थाय धार्मिकः । स्नात्वार्चयित्वा विधिवद्भौरीयुक्तं महेश्वरम् ॥ २५
स्य मानुषलोकं च रत्नमित्रं दिने दिने । ब्राह्मणेभ्यो दरिद्रेभ्यः स्वर्णलक्षी प्रयच्छति ॥ २६