पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११६
[ आदितस्तरङ्गः २६ ।
कथासरित्सागरः ।

तां च चतुर्थामैक्षत तज्ज्येष्ठां रचितमङ्गलां तत्र ।
चन्द्रप्रभां पिबन्तीं चिरद्र्शनसोत्कया दृश्य ॥ २७३

स्वस्वनियोगव्यापृतपरिजनवनिताभिनन्दितागमनः ।
वासगृहान्तः प्राप्तश्चन्द्रप्रभया तया जगदे ॥ २७४

या तत्र कनकरेख राजसुता सुभग वर्धमानपुरे ।
दृष्टा भबता सेयं भगिनी मे चन्द्ररेखाख्या ॥ २७५

या दशाधिपपुत्री बिन्दुमती प्रथममुत्स्थलीपे ।
परिणीताभूद्भवता शशिरेख मस्वसा सेयम् ॥ २७६

या तदनु बिन्दुरेख राजसुता तत्र दानवानीता ।
भार्या च ते तदाभूच्छशिप्रभा सेयमनुजा मे ॥ २७७

तदिदानीमेहि कृतिनस्मत्पितुरन्तिकं सहास्माभिः।
तेन प्रत्ताश्चैता द्रुतमखिलाः परिणयस्वास्मान् । २७८

इति कुसुमशराज्ञासप्रगल्भं च तस्यां त्वरितमुदितवत्यासत्र चन्द्रप्रभायाम् ।
अपि चतसृभिराभिः साकमेतत्पितुस्तन्निकटमनुवनान्तं शक्तिदेवो जगाम ॥ २७९

स च चरणनताभिस्ताभिरावेदितायै दुहितृभिरखिलाभिर्दिव्यवाक्प्रेरितश्च ।
युगपथ ददौ ताः शक्तिदेवाय तस्मै मुदितमतिरशेषास्तत्र विद्याधरेन्द्रः ॥ २८०

तदनु कनकपुर्यामृद्धमस्यां स्वराज्यं सपदि च विततार स्वाश्च विद्याः समस्ताः ।
अपि च कृतिनमेनं शक्तिवेगं स्वनाम्ना व्यधित समुचितेन स्वेषु विद्याधरेषु ॥ २८१

अन्यो न जैष्यति भवन्तमतिप्रभावाद्वत्सेश्वरात्पुनरुदेष्यति चक्रवर्ती ।
युष्मासु योऽत्र नरवाहनदत्तनामा भावी विभुः स तव तस्य नतिं विद्ध्याः ॥ २८२

इत्यूचिवांश्च विससर्ज महाप्रभावो विद्याधराधिपतिरास्मतपोवनात्तम् ।
सत्कृत्य सप्रियतमं निजराजधानीं जामातरं स शशिखण्डपदाभिधानः ॥ २८३

अथ सोऽपि शक्तिवेगो राजा भूत्वा विबेश कनकपुरीम् ।
स्ववधूभिः सह गत्वा विद्याधरलोकवैजयन्तीं तां ॥ २८४

तस्यां तिष्ठन्कनकरचनाविस्फुरन्मन्द्राियामत्यौन्नत्यादिव पडुपतत्पिण्डितार्कप्रभायाम् ।
बामाक्षीभिश्चतसृभिरसौ रत्नसोपानवापीहृद्योद्यानेष्वलभततरां निधृतिं प्रेयसीभिः ॥ २८५

इति कथयित्वा चरितं निजमेव विचित्रमेष तत्कालम् ।
निजगाद शक्तिवेगो वाग्मी वत्सेश्वरं भूयः ॥ २८६

तं मां शशाङ्ककुलभूषण शक्तिवेगं जानीळुपगतमिमं खलु वत्सराज ।
उत्पन्नभाविनिजनूतनचक्रवर्तियुष्मदसुतङ्गियुगदर्शनसाभिलाषम् ॥ २८७

इत्थं मयेह मनुजेन सतापि लब्धा विद्याधराधिपतिता पुरजित्प्रसादात् ।
गच्छामि चाहमधुना नृपते स्वधाम दृष्टः प्रभुर्भवतु भद्रमभङ्गुरं वः ॥ २८८

इत्युक्त्वा रचिताञ्जलौ च वदति प्राप्ताभ्यनुज्ञे तत
स्तस्मिन्नुपतिते मृगाङ्कमहसि द्यां शक्तिवेगे क्षणात् ।
देवीभ्यां सहितः सबालतनयो वत्सेश्वरो मत्रिभि/
साकं कामपि तत्र संसदमयीं भेजे तदानीं दशाम् ॥ २८९

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे चतुर्दारिकालम्बके तृतीयस्तरङ्गः ।


समाप्तोऽयं चतुर्दारिकालम्बकः पञ्चमः ।