पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३।]
११५
चतुर्दारिकालम्बकः ५ ।

हूय तरोमूले घेतलं नृकलेवरे । पूजयित्वाकरोत्तस्य नृमोसगलितर्पणम् ॥ २३८

प्यन्तं च वैतानृ तमन्यानयनासहम् । तर्पयिष्यन्स्वमांसानि च्छेतुमारभते स्म सः ॥ २३९

णं तं स वेतालो महसत्त्वमभाषत । सत्येनानेन तुष्टोऽस्मि तव मा साहसं कृथाः॥ २४०

६ किमभिप्रेतं तव यत्साधयामि ते । इत्युक्तवन्तं वेतालं स वीरः प्रत्युवाच तम् ॥ २४१

स्तवञ्चको यत्र जालपादो व्रती स्थितः । विद्याधरनिवासं तं नय तन्निग्रहाय माम् ॥ २४२

युक्तवता तेन वेतालेन स तत्क्षणात् । स्कन्धेऽधिरोष्य नभसा निन्ये बैद्यधरं पदम् ॥ २४३

पश्यच्च तं जालपादं प्रासादर्तिनम् । स विद्याधरराजत्वदृप्तं रत्नासनस्थितम् ॥ २४४

यन्तं तामेव लब्धविद्याधरीपदाम् । विद्युत्प्रभामनिच्छन्तीं भार्यात्वे तत्तदुक्तिभिः ॥ २४५

च सवेताळेऽप्यभ्यधावत्स तं युवा । हृष्यद्विद्युत्प्रभानेत्रचकोरामृतचन्द्रमाः ॥ २४६

पादोऽपि सोऽकस्मात्तं दृढंबांगतं तथा । वित्रासदंष्टनिस्त्रिंशो निपपातासनाद्भुवि ॥ २४७

त्तोऽपि तत्वी स लब्ध्वाप्यवधीन्न तम्। रिपुष्वपि हि भीतेषु सानुकपा महाशयाः। ॥ २४८

सन्तं च वेतालं तं जगाद स वारयन् । पाखण्डिना किमेतेन कृपणेन हतेन नः ॥ २४९

यतां भुवि नीत्वायं तस्मात्स्वनिलये त्वया । आस्तां तत्रैव भूयोऽपि पापः कपालिको वरम् ॥ २५०

यं वदतस्तस्य देवदत्तस्य तत्क्षणम् । दिवोऽवतीर्य शर्वाणी देवी प्रत्यक्षतां ययौ ॥ २५१

जगाद च तं प्रहं पुत्र तुष्टास्मि तेऽधुना । अनन्यसदृशेनेह सत्त्वोत्कर्षेण संप्रति ॥ २५२

धाधरराजत्यं मया दत्तमिहैव ते । इत्युक्त्वार्पितविद्या सा देवी सद्यस्तिरोऽभवत् ॥ २५३

पादश्च नीत्वैव वेतालेन स भूतले । विभ्रष्टसिद्धिर्निदधे नाधर्मश्चिरमृद्धये ॥ २५४

तोऽषि सहितः स विद्युत्प्रभया तया । विद्याधराधिराज्यं तत्प्राप्य तत्र व्यजुम्भत ॥ २५५

व्याय कथां पत्ये शक्तिदेवाय सत्वर । सा बिन्दुरेखा भूयस्तं बभाषे मृदुभाषिणी ॥ २५६

शि भवन्त्येव कार्याणि तदिदं मम । बिन्दुमत्युदितं गर्भ मुक्तशोकं विपाटय ॥ २५७

बिन्दुरेखायां बदन्यां पापशङ्किते । शक्तिदेवे च गगनादुदभूतत्र भारती ॥ २५८

शक्तिदेव निःशङ्के गर्भाऽस्याः कृष्यतां त्वया । कण्ठे मुया गृहीतो हि खङ्गोऽसौ ते भविष्यति ॥२५९

दिव्यां गिरं श्रुत्वा पाटितोदरमाशु सः । गर्भ तस्याः समाकृष्य पाणिना कण्ठतोऽग्रहीत् ॥ २६०

मात्रो जज्ञे च स खङ्गस्तस्य हस्तगः । आकृष्टः सत्वतः सिद्धेः केशपाश इवायतः ॥ २६१

विद्याधरः क्षिप्रास विप्रः समजायत । बिन्दुरेखा च तत्कालमदर्शनमियाय सा ॥ २६२

स च स गदैवैव दाशपुत्रयै न्यवेदयत् । बिन्दुमये द्वितीयस्यै पल्यै सर्वं तथाविधः ॥ २६३

माह वयं नाथ विद्याधरपतेः सुताः। तिस्रो भगिन्यः कनकपुरीतः शापतयुता ॥ २६४

कनकरेख स वर्धमानपुरे त्वथा । यस्या दृष्टः स शापान्तः सा च तां स्वां पुरीं गता ॥ २६५

तो हीदृशस्तस्या विचित्रो विधियोगतः । अहमेव तृतीया च शापान्तश्चाधुनैव मे ॥ २६६

चाचैव गन्तव्या नगरी सा निजा प्रिय । विद्याधरशरीराणि तत्रैवास्मकमसते ॥ २६७

प्रभा च भगिनी ज्यायसी हि स्थितात्र नः । तदायाहि त्वमप्याशु खङ्गसिद्धिप्रभवतः ॥ २६८

यस्मांश्चतस्रोऽपि भार्याः संप्राप्य चाधिकाः । वनस्थेनार्पिताः पित्रा पुरि राज्यं करिष्यसि ॥ २६९

इति निजपरमार्थमुक्तयत्या सममनया पुनरेव बिन्दुमत्या ।
अथ कनकपुरीं स शक्तिदेखो गगनपथेन तथेति तां जगाम ॥ २७०

तस्यां च यानि योषिद्वर्णीषि पर्यङ्कतल्पबर्तानि ।
निर्जीवितान्यपश्यत्पूर्वं त्रिषु मण्डपेषु दिव्यानि ॥ २७१

तानि यथावस्वात्मभिरनुप्रविष्टाः स कनकरेखद्याः ।
प्राप्तो भूयः प्रणता अद्राक्षीता निजप्रियास्तिस्रः ॥ २७२


‘मया चात्रैव-' इत्यस्मात्पूर्वे पुस्तकान्तरे ‘विश्वविज्ञानवत्यश्च मानुष्येऽप्यखिला धयम्’ इति श्लोकार्धमधिकम् .