पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/9

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१] स्ततोऽपि पलायितः कस्मिंश्चित् कूपे निपतितः।

भाग्यहीनो यत्र याति यान्ति तत्रैव चापदः ।

asasagsasar ढतीय कथा । ஆ ఆ تسمتیجگہبہ۔ कस्याश्चिन्नद्याः प्रवाहे कोऽपि भल्ल,कः [२] पतितो जलवेगेन नौयते स्म । तं कम्बल मत्वा कीपि ग्राम्यः सोत्फलं [3]जले पापात गत्वा च तं जग्राह । तावद् भज्ञ केनापि स ण्ट हौतः प्राणसंशयमापेदे। तावत् तटे तिष्ठता केनापि तस्य मिवेण कथितम् । [ १ 3 व्यापादामान: = नायमान: । [ ২ ] মায়ূন্ধ; = দ্বন্তব্ব: । [ ३] सोत्फालम् = सकृद्देनम् ।