पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/10

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 8 )

    • अलं कम्बलेन तं त्यक्त्वैव समागच्छ ?? ततस्त नोक्तम् **अहं तु कम्बलं त्यजामि किं तु अयमेव मां न त्यजति?' ॥

भ्रमादपि तु दुष्टानां मङ्ग' यः कुरुते जनः । असमर्थः पुनस्त्यक्तं तत्रैव विनिहन्यते । चतुर्थक था । कस्यविद् वृकस्य दंष्ट,ायां किञ्चिदस्यिखण्ड' लग्नमासोत्। तस्य निसारणाय स कञ्चित् मयूरं प्रार्थयामास यत् ‘यदि भवान् मम दंष्ट,ायां तिर्यक् प्रविष्टमस्यिरवुण्डं खचञ्चाग्निः सारयेत् तदऽहं विचित् पारितोषिक दद्याम्" स तु मयूरः पारिोषिक लोभेन तस्य सुखे खशिरः प्रवेश्य चञ्च,ा अस्यिखण्डः निस्ह्मार्य तस्य व्यथां ( १ ) शमधित्वा (२) पारितो [ १ ] व्यथाम् = बाधाम् । [ २ ] शमयिल्वा = विनाशय ।