पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/8

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयकथा

कस्मिंश्चिद् वने दावाग्नि[१] मालोक्य भौतो मृगः पलायितः कस्यचिद् व्याधस्य जाले निपपात। दैवात् तस्मान्निस्सृतः कस्यचिद् भल्लूकस्य कन्दरं प्रविष्टः। तेन व्यापाद्यमान[२] स्ततोऽपि पलायितः कस्मिंश्चित् कूपे निपतितः।

भाग्यहीनो यत्र याति यान्ति तत्रैव चापदः।

[१] दावाग्नि = वनाग्निम्। [२] व्यापाद्यमान = नायमानः।