पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/56

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

τις कि करणीयं सर्वेस्तु प्रकारैरावां चलिती अधुना तु अपूखमेव कथमपि उत्थाप्य ( १ व दयाव: ?? । तौ तु अश्वं बध्वा वोनुं प्रयतमानी दृष्ट्रा कीपि छद्ध उवाच 'अरे युवां सत्यमेव महामूखाँ स्थ: यौ खसौकर्यमडट्रा तुच्छानां वातसु कर्णी दत्य:, सर्वतोषणं महाकठिनमस्ति एवं करणे तु अपूर्खोऽपि मरिष्यति तद् यथेच्छं गच्छतम् " । ततस्तौ चिन्तां परित्यज्य यथेच्छं चलितौ ॥ [ २ 1 “पिण्डो पिण्डी मतिर्भिन्ना ( द ) तुण्ड तुण्ड सरखतौ ’' ॥ अतस्तोषयितुं सवन्, कः ( ४ ) चक्षमेत नरो भुवि ॥ प्रौणयेदखिलानेतत् सत्यं यदपि वर्तते ॥ १ वध्याब: = नेथावः । २ पिण्ड = शरीरे । ३ तुण्ड =मुखे। ४ क्षमेत व्ड समथाँ भवेत्। f ÿ (ኦ