पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/57

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ) तथापितु विचायेंव प्रौणये दखिलान् नरान् ॥ नौतेर्विरुद्ध' यत्कार्य न तत् कायें कथंचन ॥ धर्ममूल युतिमूलं सदा कायें समाचरेत् ॥ चूति । एकोनविंशशित के वेदवेदोत्तरे वरे। (स० १८४४) पक्ष वलक्ष कार्तिकिके वैक्रमे स्मिन् सुवत्सरे । अङ्गदेशे पुरे धन्थे मान्यं देवनदीतटे । चम्पानगर्या निकटे कविकीविदकीर्तिते ॥ प्रस्विकाढतगौडेन विद्दचरणसेविना । प्राणाथि बालबोधार्थ कथाकुसुमकं मया ॥