पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/55

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( & ) | उपविश्य परस्यरमालपन्थः [ १ ] क्रोडार्पित- ! ! स्तनन्धयाः स्रियश्च दृष्टाः । तैस्ताभिश्चोत्त' ‘पश्यत पश्यत मूढ़तामेतस्य य: कोमलाङ्ग' बालको पाट्चारे गा गच्छन्त' श्रान्त' च पश्यब्रपि ( २ ) घोटकमारुह्य चलति" । तच्छुत्वा वृङ्घः स्वसमौप्रे स्वपुत्त्वमपि उपवेशयामास, एवं पुनरय प्रचलितौ । तावदग्र कस्याश्चित् नद्याः ( ३ ) सेतोः प्राग्त समागत्य गच्छन्त आगच्छाश बहवो जनाः दृष्टाः । ते तु इमौ दृष्ट्रैव प्रोचुः “पश्यत, यी द्वावपि सहैवारुह्य (४ ) बराकमेनं पशुं मारयतः । तदाकण्य ती सपदि हयपृष्ठ ल्यकु। भूमी स्यितौ चिन्तयितुमारेभाते यद् ‘अधुना ! १. क्रीडः = उत्सङ्गः । २ घोटकम् = हयम् । ३ सेती: = भालोः । ४ वरावाम् = दौनम् ।