पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/51

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 8以 ) पक्षिणस्तोषय तथा पक्षियूथसहकारेण ( १ ) कोऽपि कदापि इंसोपि ममागच्छेत् इति सम्भाव्यते । राजा तु तत् स्वीकृत्य क्षणान्तरे मुनि विस्टज्य, तामेव क्रियामारभत । अथ कालान्तरेऽन्द्रकणलोभेन परःसहस्राः पिकाः, शुका:, सारसा, वका:, कारणडवाः, ( २ ) मारिका, मयूराश्च तत्रागन्तु मारेभिरे ।। राजा च भृत्यान् हंसलक्षणमुक्तु अादिदेश यत् “यटि कोपि ईहशः पचौ ममागच्छी त तत् सपद्य व अहं सूचनीय:"। अथैकदा लचावधिषु पचिषु शालिचणकमसूरनौवारादिकणानाखादयत्म, विचित्रैश्च बहुविधैर्मधुरैः कूजनैर्दिगन्त' पूरयत्म, कच्चिद् राजभ्टृत्यः कस्यचिद् दृक्षस्य शास्वायां यथोतन्नक्षणाक्रान्त' किंचित् पक्षियुगल १ पक्षियूथसहकारेण = पतगसमूहसाहचर्थण। २ कारणहवा: = जलाश्रया: पक्षिविशेषा: ।