पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/50

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

an 4-டம் ബ عقعہ } ( 8 ) ला:, दुद्ध षणि ( १ ) बलानि” (२) शरीरमरोग, विइांसश्व सहचरा: सन्ति, तन पश्यामि ते दुष्पृाप किमपि । किन्तत्र चिन्ताकारणम् ? ततोऽञ्जलिं बङ्गु राजोवाच “भगवन् सर्व सम्यन्न भवति भवदनुयश्पात्राणां [ ३ ] तथापि हिंसारख्यस्य पक्षिण: प्रशंसां श्रुत्वा तमेव प्राप्तुं चिरं यते कि तु अधुनापि न प्राप्तवान् कथं च प्रापसामि, बूति चिन्तया एवोद्विग्न ( ४ ) मे चेतः । ” ततो मुनिना कथितं श्रु_यतां हंसा एवं सर्वत्रैव न मिलन्ति, यत्र च मानसरोवरे ते मिलन्ति तत्र दैषामपि गतिरेव न भवति । तथापि त्व' ( भू ) प्रत्यहमनदानै: सर्वानेव दुड़षणि=दुःखन भप्सयितुं शक्यानि । बलानि = सेन्यानि । भवदनुयञ्चपात्राणाम् - भवत्छापापात्राणाम् । उदिग्नम्।= विघुव्धम् । प्रत्यचम = प्रतिदिनन् ।