पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/49

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 8३ ) विश्य राजा चिन्तयितुमारेभे “अहो कोटिशः पक्षिणः । सञ्चरन्ति । किन्तु स एव न लभ्यते यो सुक्ताफलान्यक्ति ( १ ) लङ्घनं ( २) वा करोति, यश्व एकच मिश्रितमपि नौरं चौरं [ ३ ] च पृथक करोति । अपि कोऽपि गुणी समायास्यति यो मां कज्चिदुपायं निर्देच्यति [ ४ ]। ” ? एवं चिन्तयत एव तस्य दैवात् कश्चित् महात्मा मुनिः समायातः । राज्ञा तु सादरमुपवेश्य पादप्रचालनादिना पूजितः कुशलप्रश्नादानन्तरमुवाच । ‘ राजन् कथं चिन्ताक्रान्तोसि ? महती ते सम्पत्, प्रसन्नाः प्रजाः, सदाचाराः पुत्राः, विखुासयोग्या भg १ अति = भुडत । २ लङ्घनमू= उपवासम् । ३ क्षीरम्=दुग्धम् । ४ निर्देश्यति = उपदेश्यति।