पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/48

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 8 R ) t w चतुविंद्मकथा । vanu u कस्प्रिंख्रिदू देशे कोऽपि राजा हंसानां महतीं प्रशंसां श्रुत्वा बहन् ( १) टूर चरान् भ्टृल्यानाङ्ह्रय उवाच **अहो कथमपि कोऽपि हंस [२] आसादनौय:” । ते च सर्व खौकृत्य दिच्तु गताः । अथ राज्ञा पट हो घोधितो यद् **य एव कुतोऽपि हंसमाप्र,यात् स राजसभायामानयेत्। तहि तस्मै महापारितोषिकं दास्यते? । ततोन्यं ऽपि ( ३ ) परःसहस्रा जनाः पारितोषिकलोभेन दूतस्ततः प्रचलि- " ताः किन्तु बहुभिरपि वर्षैस्तेन राज्ञा कोऽपि हंसो नासादितः । अथैकदा सभायामुप १ दूरचरान् = दूरपर्यान्त' गन्तुं शौखं येषाम् । २ आसदनीयः = प्रापरणीयः । ३ परःसहस्रा = सहस्राधिकाः (पर:शताद्यादी येषां परा सहुधा शतादिकात्)