पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/47

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 8 ) च मन्द' स्मित्वा भाषितवतौ **अहं भूयो भूयो गवाक्षात् पश्यामि, किन्तु यदारभ्यैताभ्यां मुदुः प्राप्तास्तदारभ्य उभौ - कर्णे कर्णे न जाने किं चणे क्षणे आत्तपतः शक्ती,भोजनेन च दिनानि यापयतः?? । अथ कालेन शतसङ्कायां पृणयां ताभ्यां विचारितम् “अहो दृश्यतामावयोर्मूर्खता एवमावाभ्भां धनं न सञ्चितम् अधुना तु अलं शष्कुलयपूपादिभि:’ धनमेवार्जयिष्यावः” । श्रछिना'च भाय्या आलप्य उत्तम्, पश्द्र दूदमेव नवनवतिचक्रमस्ति ॥

  • यथालाभस्तशा लोभो लाभालोभः प्रवर्त्ताते '? ।