पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/46

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( so ) गणयित्वा भाययिा: कणें सवाँ वृतान्त: कथितः । भार्य्यया च **इदं भाग्यमेवावयोमर्मूर्तिमदस्ति” इति कथयित्वा विचार्य पुन: कथितं *नाथ इदमेकोनं शतमस्ति तत् कथचित् एका मुद्रा अन्याप्यर्जनौया यथा इदं पूर्णे शतं स्यात्? । स बभाषे किं कठिनम् अहं मुद्रिकायाचतुर्थश प्रत्यहं पाषाणोहहनभ्टृतिं प्राप्नोमि । यदि त्व' तदर्द्धेन भोजनकायें निर्वहे: अर्द्ध च शेषयेस्तहिनाटकेनैव मुद्रा सम्पन्ना स्यात् । तया चोक्त ‘स्यादेवं माभूच्छष्कली [ १ ] शतक (२) चिपिटमेव वा भक्षयिष्यावः'। एवं समन्वI उभाभ्यां तथैव कर्त,प्रारब्धम् । पुनरेकदा श्रोष्ठौ स्वपत्नीं पप्रच्छ **कथय अधुना तव प्रतिवेशिनौ शष्क,लौ: पचति न वा” । सा १ शक्त,किम् = भर्जितधान्यचूर्णम् ( सत्तू इति भाषा ) २ चिपिटम् = पृथुकम् (चूडा दृति भाषा ) । -