पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/45

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिदधाति, मधुराण्यन्नानि न भुङ्क्त, विमलानि भूषणानि न धारयति, सुभगानि सीधानि ( १ ) च न निर्माति, किमधिकमस्मिन् चक्री पतितस्य सदा भग्नाखटुा अस्त्र हमधुर आहार:, मलिनानि सचिरुद्राणि वासांसि, जोगनि, ( २) शौणनि ( ३ ) च पचाणि भवन्ति । यदि द्रष्टुमिच्छसि महात्मामेतच्चक्रस्य तदानय नवनवतिं मुद्राः। सा तु कौतुकदर्शन विद्वव्रलालसा भाष्टिति तावतीमुद्रा आनि न्यं । तत्पतिश्च सqदि ता वखखण्ड बड़, खप्रतिवेशिन्याश्छदिषि ( ४ ) चिक्षेप । अथान्येद्यः प्रातरेवोत्थाया भौरेण, दृष्ट्रा, निभृतं पोटलिकामुत्याप्य, बन्धनमुन्मोच्य मुद्रा सौधानि = प्रासादान् = ग्टहाणि । जीणनि = पुरातनानि । शोणानि = जर्जरितानि । छदिः = पटलम् (छपयर इति भाषा )