पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/44

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

wi v . . . Y. y s . Yr x \ + ബ് نیشنلینیشنلینڈ ) । तमुवाच ** अहो इयमस्मत्प्रतिवैशिनो (१) महाशूद्री (२) दरिद्रापि प्रतिरात्रि ( ३ ) शष्क,लौः पचति । अस्माकं तु गृहे एतावाद् धन मस्ति तथापि सुपौदनमेव पच्यते किमेतत्??? तच्छ्रुत्वा विहस्य श्र ष्ठिना कथितम् **अये एषा एतत्पतिश्च अधुनापि नवनवतिचक्र न पतितौ स्तः, अन्यया क् शष्क,लौ क्च अपूपभ्?? ! ततः सा जगाद **स्वामिन् किमिदं नवनवति चक्रम्, एतत् तु मया। कदापि न श्रुतम् ?” स उक्तवान् “अस्ति किञ्चित्” । अथ पुनः सा साग्रश्वम् अब्र.त **कथ्यतां कथ्यतां किमिदं नवनवतिचक्रम्? स तु उवाच'प्रिये तदिदं नवनवतिचक्रं यस्मिन् पतितो बहुधनोपि उत्तमानि वखाणि न १ प्रतिवेभिनी = प्रतिवेशिनः पत्री (पडोसिन इति भाषा ) महाशूद्री = आभौरी ! ३ शष्कुली = (पूरी प्रति भाषा) inaalinikánčioblóinisiai فتححث