पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/43

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३७ ) भवती जनिभूः "? इति । तेन तु पुनरुताम्। **अत्र कः सन्दह:” ? । ततः स उक्तवान् * बूद तु असम्बद्ध भाषसे” शक उवाच “अच कः सन्टोह:”स उवाच “ मन्र्य एतावदेव अभ्यस्त ( १ ) भवता”। शक उवाच ** अत्र कः सन्देहः । स उवाच **तत्कि' मम लक्षं मुद्रा नष्टाः??? शुक उवाच *अत्र कः सन्दोह:” स उवाच “अहो महामूर्खौं ऽहम्?° । शुक उवाच **अत्र कः सन्द`हः” । तटा स धनौ अतिशोके पतितः । पूर्वे परौच्य कर्तव्यः संग्रहो गुणिनां जनैः । अपरीच्य नरी टहणइनन्ततः परिशोचति ॥ त्रयोर्विशकथा । कस्मि'श्चिनगरे वोऽपि महाधनः श्रोष्ठौ प्रतिवसति सम । एकदा रात्रौ तस्य पत्रौ १ अभ्यस्तम् = रटित्वा सुखअ' छतम्। mu