पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/42

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( R ) चकितः प्रसन्नश्च धनिकः अपरौच्यैव तस्त्री लन्च मुट्टा दत्त्वा शुर्क क्रोतवान् । · धूर्तेन च विक्रं त्रा मुद्ा ग्टौत्वा कथितं **प्रभो एष किञ्चिद् दाडिमादिकं भक्षयतु पिबतु च दुग्धादिकं तत एतेन अालपतु भवान्' । धनिकेन तु वाटमित्युता तत् प्रबन्धुं भृत्यहस्तं समर्पितः । धूर्त्तास्तु धन्यो भवान् गुणग्राह्मैौति कथयन् निभ्टृतं निवव्रुते । अनन्तरं समयान्तरे मित्रैः परिवृतो धनिकः। शुकमानाय्य वामहस्त उपवेशष्ट दक्षिणहस्र्तन तस्य पृष्ट परिमृशन् सादरमुवाच**कथयतु का भवतो ( १ ) जfनभूः”? शकस्तु किमपरं कथयेत् पुनः ? कथयामास “अव कः सन्दीइः” इति । ततश्वकितेषु । सर्वेषु तेन पृष्ट' ‘ननु भोः पृच्छामि का |

- R जन्निभू'-जन्मभूमिः ।