पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/41

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 8ሄ ) शकी विक्रौयत कृति। अथ स महाधनो धनिकोऽपि तद् वृत्तान्त' श्रुत्वा अकार्य्ययै, शुकास्य रजतपोठिवां सुवर्णनृपुरं च दृष्ट्रा जातविश्वासः सोत्साहम् पप्रच्छ **कथ्यतां किमस्य मूल्यमिति’? । तेनोक्त' ‘लक्षं मुद्राः??? अथ तत्रत्यैरन्यैस्तेन धनिके न च कथितं **भो बहुमूल्य वाञ्कृसि युता' कथय' स तु कथयामास ‘किमने न शक एवार्थ पृछयताम् । एष एव प्रमाणम्' ॥ अष्ट्य तेन धनिकेन पृष्टम ‘शक, कि सत्यमेव ते मूल्य लचं मुद्रु: ??? शक उवाच ‘‘अत्र कः सन्देहः ܕܙܕܼ तच अतिस्पष्ट' सुखरं सुमधुरं च भाषणमाकणर्य ते सर्वे अतिप्रसन्ना जाता धनिकोपिच विश्वासमापन्नः पुनरपृच्छत्“तकि- | मई लचमेव मुद्दा दद्याम् ?” तत: स पुनरुवाच **अत्र कः सन्दहः' इति । ततस्तु | एकेनैव वचनेन प्रश्नइयमुत्तीर्णम्, इति