पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/40

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ፬8 ) ങ്ങ | टुम्वो नङच्यसि' इत्य तान्तरधात्, स तु महत्ता व्ययेन देवीमन्दिर परिचस्कार । | unuan të i studentit परार्थचिन्ताशद्ध षु तोषं दधति देवताः । खार्थदूषितचित्त षु रोषं दधति देवताः ॥ LLLLLL LL LSLTLSLG LST TLLTLkLkSkSLL LTSLkLLLSLLLSMTLTT LSLLLSYSL इा विशवा था । कश्चिद् ध्रुत्त: कश्चिच्छुकम् **अत्र कः सन्दह:” इत्थ व स्पष्ट' शिक्षयित्वा तं विक्रतु कस्मि'चित् नगरे प्रविष्ट इतस्ततो धमन् कस्यापि धनिकस्य इारदेशमागल्य संदेशं प्रेषयामास, यत् सर्वशास्त्रपारगः | ككعكعطهانسسعد