पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/39

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३३ ) अथ केनचित् तद्ग्रामवासिना दुष्ट न चिन्तिर्त यट्हो अवशिष्टानि कपाटानि अहमपि छित्वा आठीष्यामि की ज्ञानी ते केनकि द्वीतमिति । अथ सर्वच महान्धकारे व्यामं रात्रौ लविचमादाय सोऽपि तच गत्वा अन्यदार लग्नानि कपाटानि भेत्त,मुद्योग चकार । किन्तु लविवप्रहारसमकालमेव महाकाली प्रकटीभूय सगर्जनं तं निपात्य तस्य वक्षसि अप्रारूढा । ततस्तमात नादेन रोदसी पूरयन्त' काली उवाच ‘मूर्ख मम जौर्णं मन्दिरमुद्धर्तुं कपाटानि च नूतनौक्रन्तु प्रतिजानौहि, अन्यथा तव शोणितामधुनैव पास्यामि” । `अथ स भयभीत उवाच *मातः सर्व रिष्यामि प्रतिमासं च महिल्या सामग्रा पूजयिष्यामि किन्तु मां जीवन्त लयज । भगवतौ तु **प्रतिज्ञां भङ्क्ष्यसि चेत् सकु