पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/38

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३२ ) न्तमतिथिप्रिय आसौत् । दैवादेकदा वर्षक्तैनौं तस्यालये बहवी यात्रिण: सायं.समये समा याताः । तेन स्यानादिकं निर्दिश्य सर्वेभ्यो विविधानि अनानि पाकप। वागिा च दन्तानि । किन्तु तस्मिन् दिने बहु अन्विष्याऽपि तेन इन्धनानि न प्राप्तानि । ततस्तस्मिन् महान्धकारे चिन्ताकुलोलविच ( १ ) ग्टहीत्वा खयमेव यामादु वहिर्निर्जगाम, किन्तु छेदनार्थे शुष्क'दृक्षं न प्राप । ततः किञ्चित् कालौमन्दिरमासाद्य तेन विचारितं यद् अद्य एतस्यैव कपाठे विचिठ्ठद्य अतिथीनामिन्धनकार्ये साधयामि पुनश्ध कालान्तरे देवौद्दारमपि परिष्करिष्यामि । ड्रति विचार्य स वापाटै भित्त्वा काष्ठखण्डानि अतिथिभ्यः समदात्। द्वितीयेऽहनि या में ‘मन्दिरकपाठे केन भग्न?? दृति महावालक ली जात:। १. कवित्रम-हाचम ! • •