पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/37

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( s V ) हनूमानुवाच‘मूर्ख वयं खयं न दझः किंतु दापयामस्तत् जैौवितुमिच्छसि चेत् तस्म पुनरन्यां पज्चशतीं देहि यथा स सहस्र' मुद्रा लाभेत” । ततः स भयेन 'दास्यामि दास्यामि??इति प्रतिज्ञाय मुक्तहस्तः समागत्य पुनस्तावतौर्मुद्रा दत्वा वृ॥ह्मणं प्रणनाम । परस्य लाभाद् योधूर्त्तसादातुं खयमिच्छति । रास्य लाभस्तु दूरेस्तु भवति fद्दगुणा क्षतिः ॥ एकविंश कथ। । कमिंश्चिदू ग्रामे कोपि भूखामी अत्य