पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/36

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३० ) .

    • ण्च्ह्यतामेष मुद्रानिचयः श्वस्तु भवता य- | त्प्राप्स्यते तत् सर्वे मदौयम् ? । ब्राह्मणस्तु मुद्राझगत्कारेणेव हृतङ्घदयः सानन्द खैकृत्य मञ्जषायां मुद्राः स्यापितवान् । अथ परेद्यर्धूर्तोऽपि ब्रहूह्मणेनसह मन्दिरं प्रविष्टः । ब्राह्मणेन च कथा समापिता परन्तु तस्मिन् दिने कोपि श्रोता नाया तः । अतो ब्राह्मणन कापि दक्षिणा न प्राप्ता । ततस्तु धूत्त' स्याग्रहेष्ण घटिकां यावद् उपविश्य ब्राह्मणेनोक्त' ‘कथय कियत्कालं स्यास्यामि” । तैनीता' ‘भगवन् हतं मम भाग्यैस्तद् भवता यथेच्छ' (१) गम्यताम् । अथ बृाह्मणे प्रयाते धूर्त्ती मन्दिरं प्रविश्य हनुमन्तम् ‘अरे त्व' मत्तं ऽपि धूर्त्ताँसि यः सर्वे ग्रससे,?? इत्युत्तु चपेटिकया प्राहरत् ; तदा तस्य हस्तस्तवव ቆ ਵ लग्नो बभूव । ततस्त' व्याकुलं दृष्ट्रा,

९ यथेच्छम्-इच्छामनतिक्रम्य ।