पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/35

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( Re ) दत्वा सवें धनमहमेव ग्रहौष्यामि” बृति विचार्य ब्राह्मणस्य समीपे गत्वा उत्तवान् । *विद्दन् कथ्यतां, रामायणस्य व्याख्याया: कदा समाप्तिर्भविष्यति ?' स उवाच “परशवो भविष्यति किन्तु श्रोतारो वहवो न मन्ति ड्रति दचिणाया आशा नास्ति ? ” धूर्त्तनोक्तम् ।। ** भगवन् एवं चेत् कथ्यतां कोपि उदीोग: क्रियेत। किन्तुमहा कि दास्यते तत् प्रतिज्ञायताम् ।' ब्राह्मणी नोत' ** मम मते तु सर्वे संवा नय्य शतमपि मुद्रा न भविष्यन्ति। तथापि यदि भवानधिकार्थ यतेत तङ्गवाने व कथयतु मया कि देयम् ?' धूतनोक्तम् **अहं तथा यतिष्य यथा भवता सहस्र' मुद्रः प्राप्येरन् किन्तु तदर्ही' मद्म ' देयम्” । तच्छ्रुत्वा प्रसन्नेन ब्राह्मणेनोक्तम् । ‘ तन्मया खौकृतम्’ द्वितीयेऽहनि धूर्तन । सुद्राणां पञ्चशतौ तस्म दत्ता उक्ता' च यत् ।