पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/34

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• ( २८ ) कथां कथयन्त्रक वर्ष या पयामास । तती रामचन्द्रो भगवान् हनुमन्तमकथयत् **मारुत ! ब्राह्मणोऽयं प्रतिदिनं मम चरित्रं रटति, किन्तु अस्म कोपि किमपि न ददाति तद् यथाऽयं सहस्र'मुद्रा लभेत तथा भवता यतनौयम्” । हनुमांस्तु अञ्जलिं बह्रा प्रणम्य खीकृतवान् । दैवात् कोऽपि धूर्तस्त स्मिज्ञ व समये दर्शनं कोतुमायात आसौत् । स तु प्रतिमारूपयोरप्यालपतो रामचन्द्रहनूमतोरिमां वर्तं शुश्राव । अथ निवत्त'- मानः स विचारयामास । * अहो श्रीरामचन्द्रणोक्त हनूमता च खौकृतं तदवश्यमेव ब्राह्मण एष कथंचित् सहस्र' मुद्राः प्राप्स्यfत । ब्राह्मणस्तु न जानाति तदस्म अर्ड' |