पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/52

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 8良 ) ददर्श, तत्क्षणमेव च राज्ञे निवेदयामास | राजा तु भौटिल्यागल्या हंसा विमाविति निचित्य ( १) मुतामुष्टि चिक्षप । यदा तु ती भूतले आगत्य मुता भक्षयितुमारब्धवन्ती तदा राजा प्रणनाम । उवाच च अहो दुर्लभं भवतोर्दर्शनं यदद्य भाग्यबलेन मया प्राप्तम् । ततो हंसेन कथितं **राजन् किं दुर्लभं यदि सर्वान् ( २ ) प्रौणायसि तत् परमेश्वरमपि ( ३ ) दृच्यसि किं म(दृशैः? । seaserusale प्रौणयेदग्विलानेव, यदीच्छी च्कुभमात्मन:। वीजानातिकदा कुच, किंरुपी मित्त तिप्रभुः ॥ १ सुतामृष्टिम् =मुष्टिपरिमिता मुताः । २ प्रीणयसि = प्रसादयसि । ३ ट्रच्ह्यासि = ऋग्वलोकयिष्यमि । <kE XSE