पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/21

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कस्यचिदु राक्षा मन्त्रा अतितरा बुद्धमान् अासात्, किन्तु मन्खि५: पिता महामूख अासोत् । अर्थकदा कश्चिात् पिशुन ( १ ) राज्ञ: । कर्णे कथितं यत्*प्रभो " मन्त्रिभाः पिता जीव|| ति, यस्य च पुत्र ईदृशो वुद्धिमान् तद्दिषये किं कथयामः राजा । तु तच्छत्वा मन्त्रिणमा [ ५ ] पिशुन: = कर्णेजपः ।