पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/20

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( 只敏 ) स्ताइश एव शब्दस्तादृशौ एव च बुडिरप्यरित ' इत्युक्तूा मांसमादाय निश्टृतं जगाम ॥ अभिमानौ भवत्यन्धः । चतुर्दश कथा । BBuu DDD DDD DuDDDLDLLDDDSDDDD DLLSL चुत। मवेषां नामिका किना टैवान् वणिक् व्यापारार्थी तत् नगरं प्रविष्टः मर्त्रानपि विग्र।ाने व ( १ ) अवलोक्य चकिती बभूव । ते च मर्व आर्म दृष्ट्र गरुडऽ धं गरुडाऽयमुझ भोऽयमनुव्रोऽयमिति कथयन्तः परं हास्यं कर्तुमारेभिरे । तदा म यत्वैव गच्छति रावै व सर्व करताड़ने ईमन्ति । इन्य वलाक्च एकदा छुरिकया स ग्वनामिकामपि चिच्छेद । दुष्टाः स्वदोषैराच्छन्नान्, । निर्दोषानपि कुर्वते । š (१)'वियो विगतनासिकः' (नकटा इति भाषा ) setts, . . . . i