पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/19

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- एऋतः काबः कुतश्चिदेकं मांसपिण्डमादाय । कस्यचि श्रुं,चः’थ श1 श्वायामुपविष्टः । तावदेकः शृ :1ी. ( 2 \ कृतोऽपि ममायात तरुतले fस्थत्व। क ।। क् + ;लक्ष्य धूर्त्ततया तसुवाच “अहो ईदृणों र मगाँया अाछातिर्मया कस्यापि पक्षिणी न दृष्ट धन्योऽहं यदद्य रवां पश्यनि परन्तु न जाने कदा मम भाग्योदयो भ।िष्यति यत् तव कूजितमपि श्रेष्यामि’ ।। इति । अथ गर्वणान्धः ' काचः क्राङ्कारं | कर्नुमारेमे । तावत्तस्य मुखात् मासपिगडः | || पपात । शृगा न तु *यःदृशौ तवे अकृति- | ( ) शृगाल: आप्त, कः i. : ; ; , , , , , , : Blaenggunahigie ah AA Lq MML ASqeS LS giLeL L AD eMLTLTeiLTLTkTSLLLeSLATMLMLA S LAS awawasi می » ، ۶ ه. بیبیسی