पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/18

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ५२ )

  • इादशवथा ।

एकदा बहवो मृषकाः सभां कृत्वा विचारयितुमारेभिरे यत् माञ्जरस्य (१) उपद्रवः कथं शाश्तो भवेत्। वहुविवादानन्तर सर्वे: स्वीकृतं या एका घण्टानां माला तस्य कण्ठे दृढं त्रे टधितव्या यथ यदैव स आगच्छत् तदैव घराटानादं श्रुत्वा वयं विलेषु प्रविशेम । ततः सर्वेषु प्रसन्नं षु एकेन वृद्धमूषकेण कथितं मयोऽपि खौकृतं किन्तु कथ्यतामेतत्कार्ये कः करिष्यति ? । ततः सर्वतूष्णीं (१) तस्थः । अलं तत्र विचारेण यद्दिधातुं न शक्यते ॥ ()O → അമ്മ [ १ ] मा ज्रः = विड़ाल: ! [२ ] तूष्णीम् =निभतम् (चुप इति भाषा)