पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/17

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( t ) किञ्चित् चलान् उवाच‘अरे मूर्ख अई जल पिवामि तत् त्व' कथं मलिनयसि??? तेनो त' ‘महामान्य क्षम्यतां, मदुच्छिष्ट' जलं ततो न प्रवहति fकन्तु भवदुच्छिष्टमेव इतः प्रवहति”। वृकेणोक्त ‘कि रे मया सहवाद करोषि?? तेनोक्त' *क्षम्यतां क्षन्यतां प्रभो' ।। अथ स पुन रुवाच**भद्र',(१)क्षान्तोऽयमपराध: किन्तु वर्ष व्यतौतं तदा स्वया रे रे वृक इति कथमिवोक्तम्' स अह*प्रभो तदा तु मम जन्मापि नासौत्’ । अथ वृकः **अस्तु त्व' | नासौः तदेष तव पितासौत् शत्रुपुत्रोपि च शत्रुरेव भवति” इति कथयित्वा तं जग्राह ॥ कञ्चिद् दोष कलययित्वा घून्ति (२) दौनान् जनाः खलाः ॥ [ १ ] भद्रम् = बाढ़म् । [ ২ ] তুৱনি কল, লাত্মবনি ।