पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/16

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ve. ) पथिकेन पृष्टः **भोः द्द पञ्च दश च संकलितानि ( १ ) कति भवन्ति ?” । स आह*समदशा आम्राणि” ॥ यस्य चित्तं यत्र लग्न' तदेव स तु बोधति । 하高1 T1 r” if ፵፱ f ! წჯ; ५**** . དེ་ ፵፯ リr "يام 鷲%懿鷲。」後? リr;"、"......Y 3:... ○ ", */?”・ ?”z*“<心 : به ها * *్క్య ". . . *ళీ-డిసి - * د ۹ www bepages कोपि दृकः कस्मि'fश्चत् निर्भरे जलं पातुं गतो दृष्टवान् यत् निस्वभागै एको मेषोपि जलं पिवतौति । ततस्तं न विचरितं यत् कथमपि एष हन्तव्यः । परन्तु यावदहमेतस्य समीपं यास्यामि तावदेष प्रल थिष्यते भक्ती धूर्ततां करिष्यामि । एवं निश्चित्य किञ्चित् ( १) सद्युक्षितानि = वोजितानि ।