पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/15

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( & ) AAASLLLLLAALSLA AAA AAAA qqALSLTLALALASALeSeSALS मानससरोवरस्य वहु प्रशंसा शुत्वाप्रष्टमारब्ध वान् कथ्यतां तच्च कि किमस्तीति । हंस उवाच *तत्र अमृतमिव जलमस्ति, मणिमयानि सोपानानि सन्ति, मधुरगन्धोनि च कमलानि सन्ति?? । ततो वकः स्मित्वा उवाच **तत्र शम्बूकाः (१) सन्ति न वा?' हसेनीता' ‘नहि' । ततो बक: सही ही कार 可引日 | www-axarm-waa- -r rwaw-rm-wak-w महतां महिमा मृखें न कदाप्यवगम्यते । अतो दोषमदृष्ट्र व हास्य सफलयन्ति ते ॥ द प्रामकथा । कोपि जनः आस्वफनानि कदा भचयिष्या. मि दृति चिन्तयन् तेषामेव माधुर्य स्मरन्नासौत् । तावत् अकस्मात् केनापि [ १ ] शम्बूका जलशुक्तयः?' इत्यमरः ।