पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/14

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( t ) AAS LLL AMMMS AqAAAqSqS MS SAAAAASMS0ESMSMMS MMASMAMSMSMeSeeSLLMMLSSLLM AALLMMSMLALASeASALASLATTSMSMAASLLLLLSS M LAeL LeeS ●g日百四T目 कश्चित् पथिको गच्छन् मार्ग रुड, स्थित कञ्चिदू गद्दर्भ ददर्श । स तृ अञ्जखिं वह, वारं वारमुक्तवान् ‘भद्र एकतो भव, मयि गते पुनरेवं स्यास्यसि प्रसीद' । परन्तु गद्द भस्तमवलोक्यापि तथैव स्यितः । रादातुतेन दण्डमुत्थाप्य बलेन ताड़ित, तदा मागेंत्यक्तुं सपदि अपससार । ‘मूखfणामौषध दण्ड:' maa) mos 可可口哥gT1 कश्चिद् वकः कस्यचिद् हंसस्य मुखात्