पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/13

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ܘ ) 田召召布哥了比 कस्यचिद् गैहे एकः पची आसौत् । तस्य विष्ठायां सुवर्णमुत्पद्यते । तदध्यक्षेण तु विचारितं यत् “कि खलयसुवर्णलाभेन अमुमेकदैव हल्वा एतस्य उदरस्य' सर्वे सुवर्ण प्राप्स्यामि?? ॥अथ तन्न तं हत्वा तस्य उदरे मांसरुधिराद्यतिरिक्त किमपि न प्राप्तम् । ततो रुदित्वा भूमौ पतितः ॥ असन्तुष्टो जनो यस्तु करोति महतीं ढषाम् । दूरे तस्य महालाभो ज्ञब्धेनापि स हीयते ॥ 泾露※