पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/12

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( . ) यत्प्राप्त, नैव शक्रोति तहृषयति वालिशः । Jasena set कश्चिद् दरिद्रो छल्लो वनात् काष्ठभारमानयन् अतिश्रान्तः (१) क्वाचिद् दृक्षतले उपविष्टः खिन्न उवाच *अहो अतिदुःखितोऽस्मि कदा मे मृत्युरायास्यति?” अथ तावदकस्रात् तस्य समौपे भयङ्करमुखो मूर्तिमान् मृत्युरुपस्थित उवाच च “कथय, आयातोस्म्रि किं कथयसि ??? ततः स भयभौत उवाच ‘अहो न किमपि, केवलममं भारं मे शिरसि। स्थापय” दृति । W-WMWMRwahrw4.redwaawwa-MbwMwer-w-w*MwwW***wrgwwar:M किंचिद् दुःखहतः पूर्वे मृत्युं वाञ्छति मानवः। दैवान्मृत्यी समायाते ततो दूर पलायते । [ जोविताशा दुरत्यया ] [ १ ] अतिश्रान्त: = स्थगित:।