पृष्ठम्:कथाकुसुमम् (अम्बिकादत्तव्यासः).pdf/22

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*( уt é і) छ्रोन्नतवान् *कोष्यं मम · मभ1यां स्व पितरं नाः! न धमि ? स्त उवाच **महाञ्ज निराःन्त्' दृद्ध त्रुति নানীনিঃ ।” राजोवाच ** तथा पि वारमेकमानय' । मन्त्री तु त छैति कथयित्व। रट है आगलय पितर मुवाच 'भवतः शवों | राजमभायां गन्तव्यं किन्तु कोपि कि मf पृच्छेत् भवता तु तूष्णीं स्थ यम्'। एवं गिच्{ यित्वा तं परेद्युस्तत्र नैौतवान् । राञ । तु तमः वलोवय वहुभिरादरवचनै: स्वागत छत्त्वा बहुवारं पृष्टवान् “अपि कुशली भ वान् अपि | कुशलो भवान्” इति । किन्तु म किमपि नोक्तवान् । ततः खिन्नो राजा मा वि णमुवाच ‘मक्खिन् मूखें ण सह कर्थ व्यव यु९ ॥ थम् |” अन्ली उवाच ‘महाराज ! तृष्ण स्थ य स्”। evens e aspasepra विइन्सभासु मूर्खण, विदुषा मूर्वमाडले । नूर्णौमेव सदा स्ट यं नीचेझवति दुर्गतिः ॥ |